Featured Post

Worksheet (PT1) with Answerkey - Sanskrit - VIII (2024-25)

  उत्तरमाला ~

Wednesday, October 12, 2016

Syllabus & Study Material_VII_Sanskrit_FA3 (2016-17) For DAVPS, Dwarka

संरचनात्मक–मूल्याङ्कनम्–३–पाठ्यक्रमः (FA3 Syllabus२०१६–१७
कक्षा – सप्तमी                             विषयः – संस्कृतम्
१. शब्दरूपाणि – मुनि  ।  तत् (त्रिषु लिङ्गेषु) ।                                                 
२. धातुरूपाणि – पठ्, भू, लिख्, चल्, गम्, अस् (लोट्–लङ्–लकारयोः) ।    
३. संख्या – ५१ तः ७५ पर्यन्तम् [51-75]                                            
४. प्रत्ययः – ल्यप्                                                                          
५. पाठौ  –       (7) बुद्धिः एव उत्तमा ।                                                
(8) अविवेकः परमापदां पदम् ।
________________________________
॥ शब्दरूपाणि ॥
मुनि = महात्मा, तपस्वी
वचनानि 
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
मुनिः
मुनी
मुनयः
द्वितीया विभक्तिः
मुनिम्
मुनी
मुनीन्
तृतीया विभक्तिः
मुनिना
मुनिभ्याम्
मुनिभिः
चतुर्थी विभक्तिः
मुनये
मुनिभ्याम्
मुनिभ्यः
पञ्चमी विभक्तिः
मुनेः
मुनिभ्याम्
मुनिभ्यः
षष्ठी विभक्तिः
मुनेः
मुन्योः
मुनीनाम्
सप्तमी विभक्तिः
मुनौ
मुन्योः
मुनिषु
सम्बोधनम्
हे मुने !
हे मुनी !
हे मुनयः !
_____________________________________

तत् = वह (पुंलिङ्गम् )
वचनानि 
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
सः
तौ
ते
द्वितीया विभक्तिः
तम्
तौ
तान्
तृतीया विभक्तिः
तेन
ताभ्याम्
तैः
चतुर्थी विभक्तिः
तस्मै
ताभ्याम्
तेभ्यः
पञ्चमी विभक्तिः
तस्मात्
ताभ्याम्
तेभ्यः
षष्ठी विभक्तिः
तस्य
तयोः
तेषाम्
सप्तमी विभक्तिः
तस्मिन्
तयोः
तेषु

तत् = वह (स्त्रीलिङ्गम् )
वचनानि 
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
सा
ते
ताः
द्वितीया विभक्तिः
ताम्
ते
ताः
तृतीया विभक्तिः
तया
ताभ्याम्
ताभिः
चतुर्थी विभक्तिः
तस्यै
ताभ्याम्
ताभ्यः
पञ्चमी विभक्तिः
तस्याः
ताभ्याम्
ताभ्यः
षष्ठी विभक्तिः
तस्याः
तयोः
तासाम्
सप्तमी विभक्तिः
तस्याम्
तयोः
तासु

तत् = वह (नपुंसकलिङ्गम् )
वचनानि 
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
तत्
ते
तानि
द्वितीया विभक्तिः
तत्
ते
तानि
तृतीया विभक्तिः
तेन
ताभ्याम्
तैः
चतुर्थी विभक्तिः
तस्मै
ताभ्याम्
तेभ्यः
पञ्चमी विभक्तिः
तस्मात्
ताभ्याम्
तेभ्यः
षष्ठी विभक्तिः
तस्य
तयोः
तेषाम्
सप्तमी विभक्तिः
तस्मिन्
तयोः
तेषु

––––––––––––––––––––––
––––––––––––––––––––––

।। धातुरूपाणि ।।

पठ् = पढ़ना (लोट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
पठतु
पठताम्
पठन्तु
मध्यम–पुरुषः
पठ
पठतम्
पठत
उत्त–पुरुषः
पठानि
पठाव
पठाम
पठ् = पढना (लङ् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
अपठत्
अपठताम्
अपठन्
मध्यम–पुरुषः
अपठः
अपठतम्
अपठत
उत्त–पुरुषः
अपठम्
अपठाव
अपठाम

_______________________________________

भू = होना (लोट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
भवतु
भवताम्
भवन्तु
मध्यम–पुरुषः
भव
भवतम्
भवत
उत्त–पुरुषः
भवानि
भवाव
भवाम


भू = होना (लङ् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
अभवत्
अभवताम्
अभवन्
मध्यम–पुरुषः
अभवः
अभवतम्
अभवत
उत्त–पुरुषः
अभवम्
अभवाव
अभवाम

______________________________________

लिख् = लिखना (लोट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
लिखतु
लिखताम्
लिखन्तु
मध्यम–पुरुषः
लिख
लिखतम्
लिखत
उत्त–पुरुषः
लिखानि
लिखाव
लिखाम

लिख् = लिखना (लङ् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
अलिखत्
अलिखताम्
अलिखन्
मध्यम–पुरुषः
अलिखः
अलिखतम्
अलिखत
उत्त–पुरुषः
अलिखम्
अलिखाव
अलिखाम
___________________________________

चल् = चलना (लोट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
चलतु
चलताम्
चलन्तु
मध्यम–पुरुषः
चल
चलतम्
चलत
उत्त–पुरुषः
चलानि
चलाव
चलाम

चल् = चलना (लङ् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
अचलत्
अचलताम्
अचलन्
मध्यम–पुरुषः
अचलः
अचलतम्
अचलत
उत्त–पुरुषः
अचलम्
अचलाव
अचलाम

_____________________________

गम्  = जाना (लोट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
गच्छतु
गच्छताम्
गच्छन्तु
मध्यम–पुरुषः
गच्छ
गच्छतम्
गच्छत
उत्त–पुरुषः
गच्छानि
गच्छाव
गच्छाम

गम्  = जाना  (लङ् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
अगच्छत्
अगच्छताम्
अगच्छन्
मध्यम–पुरुषः
अगच्छः
अगच्छतम्
अगच्छत
उत्त–पुरुषः
अगच्छम्
अगच्छाव
अगच्छाम

______________________________________

अस् = होना (लोट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
अस्तु
स्ताम्
सन्तु
मध्यम–पुरुषः
एधि
स्तम्
स्त
उत्त–पुरुषः
असानि
असाव
असाम 

अस् = होना (लङ् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
आसीत्
आस्ताम्
आसन्
मध्यम–पुरुषः
आसीः
आस्तम्
आस्त
उत्त–पुरुषः
आसम्
आस्व
आस्म

––––––––––––––––––––––
––––––––––––––––––––––


संख्या (51-75)
51
एकपञ्चाशत्

71
एकसप्ततिः
52
द्विपञ्चाशत्

72
द्विसप्ततिः
53
त्रिपञ्चाशत्

73
त्रिसप्ततिः
54
चतुःपञ्चाशत्

74
चतुःसप्ततिः
55
पञ्चपञ्चाशत्

75
पञ्चसप्ततिः
56
षट्पञ्चाशत्



57
सप्तपञ्चाशत्



58
अष्टपञ्चाशत्



59
नवपञ्चाशत्



60
षष्टिः



61
एकषष्टिः



62
द्विषष्टिः



63
त्रिषष्टिः



64
चतुष्षष्टिः



65
पञ्चषष्टिः



66
षट्षष्टिः



67
सप्तषष्टिः



68
अष्टषष्टिः



69
नवषष्टिः



70
सप्ततिः




––––––––––––––––––––––
––––––––––––––––––––––
प्रत्ययः (Suffix)

प्रत्यय की परिभाषा -  जो ब्दां धातु अथवा ब्द के अन्त में जुड़कर अर्थ को परिवर्तित/प्रभावित कर दे, उसे प्रत्ययकहते हैं। 





No comments:

Post a Comment