Featured Post

Worksheet (PT1) with Answerkey - Sanskrit - VIII (2024-25)

  उत्तरमाला ~

Tuesday, December 13, 2016

Syllabus & Study Material_VII_Sanskrit_FA4 (2016-17) For DAVPS, Dwarka

संरचनात्मक–मूल्याङ्कनम्–४–पाठ्यक्रमः(FA4 Syllabus)- 2016-17
कक्षा – सप्तमी                             विषयः – संस्कृतम्
१. शब्दरूपाणि – मति  । किम् (त्रिषु लिङ्गेषु) ।                                               
२. धातुरूपाणि – वद्, हस्, लिख्, पा, दृश् (लोट्–लङ्–लकारयोः) ।            
३. उपसर्गाः - उप, उत्, अनु, निस्, अव, परि                                     
४. अव्ययानि - पुरा, ऋते, विना, नमः, एव, उच्चैः, अधुना, श्वः, ह्यः            
५. सुरभिः  –              पाठः - 9. बुद्धिमान् गोपालकः                     
पाठः - 10. मधुराणि वचनानि

________________________________

॥ शब्दरूपाणि ॥
मति = बुद्धि
वचनानि 
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
मतिः
मती
मतयः
द्वितीया विभक्तिः
मतिम्
मती
मतीः
तृतीया विभक्तिः
मत्या
मतिभ्याम्
मतिभिः
चतुर्थी विभक्तिः
मत्यै, मतये
मतिभ्याम्
मतिभ्यः
पञ्चमी विभक्तिः
मत्याः, मतेः
मतिभ्याम्
मतिभ्यः
षष्ठी विभक्तिः
मत्याः, मतेः
मत्योः
मतीनाम्
सप्तमी विभक्तिः
मत्याम्, मतौ
मत्योः
मतिषु
सम्बोधनम्
हे मते !
हे मती !
हे मतयः !
_________________________________

किम् = क्या/कौन (पुंलिङ्गम् )

वचनानि 
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
कः
कौ
के
द्वितीया विभक्तिः
कम्
कौ
कान्
तृतीया विभक्तिः
केन
काभ्याम्
कैः
चतुर्थी विभक्तिः
कस्मै
काभ्याम्
केभ्यः
पञ्चमी विभक्तिः
कस्मात्
काभ्याम्
केभ्यः
षष्ठी विभक्तिः
कस्य
कयोः
केषाम्
सप्तमी विभक्तिः
कस्मिन्
कयोः
केषु

किम् = क्या/कौन (स्त्रीलिङ्गम् )

वचनानि 
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
का
के
काः
द्वितीया विभक्तिः
काम्
के
काः
तृतीया विभक्तिः
कया
काभ्याम्
काभिः
चतुर्थी विभक्तिः
कस्यै
काभ्याम्
काभ्यः
पञ्चमी विभक्तिः
कस्याः
काभ्याम्
काभ्यः
षष्ठी विभक्तिः
कस्याः
कयोः
कासाम्
सप्तमी विभक्तिः
कस्याम्
कयोः
कासु

किम् = क्या/कौन (नपुंसकलिङ्गम् )

वचनानि 
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
किम्
के
कानि
द्वितीया विभक्तिः
किम्
के
कानि
तृतीया विभक्तिः
केन
काभ्याम्
कैः
चतुर्थी विभक्तिः
कस्मै
काभ्याम्
केभ्यः
पञ्चमी विभक्तिः
कस्मात्
काभ्याम्
केभ्यः
षष्ठी विभक्तिः
कस्य
कयोः
केषाम्
सप्तमी विभक्तिः
कस्मिन्
कयोः
केषु
________________________________
________________________________

।। धातुरूपाणि ।।


वद् = बोलना (लोट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
वदतु
वदताम्
वदन्तु
मध्यम–पुरुषः
वद
वदतम्
वदत
उत्त–पुरुषः
वदानि
वदाव
वदाम

वद् = बोलना (लङ् लकारः)


वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
अवदत्
अवदताम्
अवदन्
मध्यम–पुरुषः
अवदः
अवदतम्
अवदत
उत्त–पुरुषः
अवदम्
अवदाव
अवदाम

------------------------------------------------

हस् = हँसना (लोट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
हसतु
हसताम्
हसन्तु
मध्यम–पुरुषः
हस
हसतम्
हसत
उत्त–पुरुषः
हसानि
हसाव
हसाम

हस् = हँसना (लङ् लकारः)


वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
अहसत्
अहसताम्
अहसन्
मध्यम–पुरुषः
अहसः
अहसतम्
अहसत
उत्त–पुरुषः
अहसम्
अहसाव
अहसाम
------------------------------------------------


लिख् = लिखना (लोट् लकारः)


वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
लिखतु
लिखताम्
लिखन्तु
मध्यम–पुरुषः
लिख
लिखतम्
लिखत
उत्त–पुरुषः
लिखानि
लिखाव
लिखाम

लिख् = लिखना (लङ् लकारः)


वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
अलिखत्
अलिखताम्
अलिखन्
मध्यम–पुरुषः
अलिखः
अलिखतम्
अलिखत
उत्त–पुरुषः
अलिखम्
अलिखाव
अलिखाम
------------------------------------------------

पा (पिब्) = पीना (लोट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
पिबतु
पिबताम्
पिबन्तु
मध्यम–पुरुषः
पिब
पिबतम्
पिबत
उत्त–पुरुषः
पिबानि
पिबाव
पिबाम

पा (पिब्) = पीना (लङ् लकारः)


वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
अपिबत्
अपिबताम्
अपिबन्
मध्यम–पुरुषः
अपिबः
अपिबतम्
अपिबत
उत्त–पुरुषः
अपिबम्
अपिबाव
अपिबाम
------------------------------------------------

दृश् (पश्य) = देखना  (लोट् लकारः)


वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
पश्यतु
पश्यताम्
पश्यन्तु
मध्यम–पुरुषः
पश्य
पश्यतम्
पश्यत
उत्त–पुरुषः
पश्यानि
पश्याव
पश्याम

दृश् (पश्य) = देखना  (लङ् लकारः)


वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
अपश्यत्
अपश्यताम्
अपश्यन्
मध्यम–पुरुषः
अपश्यः
अपश्यतम्
अपश्यत
उत्त–पुरुषः
अपश्यम्
अपश्याव
अपश्याम

------------------------------------------------
------------------------------------------------









No comments:

Post a Comment