Featured Post

Worksheet (PT1) with Answerkey - Sanskrit - VIII (2024-25)

  उत्तरमाला ~

Sunday, February 12, 2017

Syllabus & Study Material_VII_SA2_Sanskrit_(2016-17) For DAV Public Schools, Bharat

॥ संकलनात्मक-मूल्याङ्कनम्-2-पाठ्यक्रमः (SA2 Syllabus)
कक्षा – सप्तमी                              विषयः – संस्कृतम्
  v  सुरभिः (पाठ्यपुस्तकम्)
पाठः - 7. बुद्धिः एव उत्तमा
पाठः - 8. अविवेकः परमापदां पदम्
पाठः - 9. बुद्धिमान् गोपालकः
पाठः - 10. मधुरवचनानि
  v  व्याकरणम्
o   ब्दरूपाणि - मुनि, मति, बाल, माला, फल, छात्र 
    सर्वनामब्दाः - किम्  (त्रिषु लिङ्गेषु), अस्मद्, युष्मद्
o   धातुरूपाणि - पठ्, भू, लिख्, चल्, गम्, अस्, वद्, हस्, पा, दृश्
                     (लोट्लङ्लकारयोः )
o   संख्या - 51-75
o   सन्धिः – गुणः, दीर्घः
o   प्रत्ययः – तुमुन्, क्त्वा, ल्यप्
o   अव्ययानि - धिक्, कुत्र, ह्यः, अद्य, श्वः, ऋते, अधुना, एव, सर्वत्र
o   उपसर्गाः - उप, उत्, अनु, निस्, अव, परि
o   उपपदविभक्तिः - पञ्चमी, षष्ठी, सप्तमी (बहिः, ऋते, उपरि,
                            अधः, स्निह्) – केवलं विभक्तिमेलनम्
o   काल-विचारः
o   अपठित-गद्यांशः
___________________________________
___________________________________

No comments:

Post a Comment