Featured Post

Worksheet (PT1) with Answerkey - Sanskrit - VIII (2024-25)

  उत्तरमाला ~

Sunday, February 12, 2017

Syllabus & Study Material_VIII_SA2_Sanskrit_(2016-17) For DAV Public Schools, Bharat

॥ संकलनात्मक-मूल्याङ्कनम्-2-पाठ्यक्रमः (SA2 Syllabus)
कक्षा – अष्टमी                              विषयः – संस्कृतम्
  v सुरभिः (पाठ्यपुस्तकम्)
पाठः - 7. क्षमस्व महर्षे ! क्षमस्व
पाठः - 8. अविश्वस्ते न विश्वसेत्
पाठः - 9. गुणाः पूजास्थानं गुणिषु
पाठः - 10. वचने का दरिद्रता
पाठः - 11. हितं मनोहारि च दुर्लभं वचः
पाठः - 12. स्वाध्यायात् मा प्रमदः
  v व्याकरणम्
·       सन्धिः - वृद्धिः, यण्
·       शब्दरूपाणि - मुनि, मति, साधु, मातृ, पितृ, विद्वस्
सर्वनामशब्दाः - तत्, एतत्, इदम् (त्रिषु लिङ्गेषु)
·       संख्या - 51-100
संख्या – 1-4 (त्रिषु लिङ्गेषु –– प्रथमा विभक्तौ)
·       अव्ययानि - पुरा, ऋते, विना, नमः, एव, नीचैः, उच्चैः, अधुना, श्वः, ह्यः
·       उपपद–विभक्तयः -   चतुर्थी, पञ्चमी, षष्ठी, सप्तमी (रुच्, दा, नमः, स्वस्ति,  
बहिः, पृथक्, ऋते, उपरि, पुरतः, पृष्ठतः, अधः, स्निह्, विश्वस्)
·       धातुरूपाणि – (परस्मैपदिनः) - वद्, नम्, त्यज्, रच्, लिख्, पा, कृ
(लट्–लृट्–लोट्–लङ्–विधिलिङ्–लकारेषु)
(आत्मनेपदिनः) - सेव्, लभ्, शुभ्, रुच् (लङ् लकारे)
·       प्रत्ययाः - तुमुन्, क्त, क्तवतु
·       उपसर्गाः - दुस्, नि, निस्, प्र, प्रति, परि, वि, सम्
·       समासः - अव्ययीभावः, द्वन्द्वः
·       अपठित–गद्यांशः
·       चित्र-वर्णनम् (चित्राधृत–वाक्यरचना)
·       पत्र-लेखनम्
__________________________________
__________________________________

॥ संकलनात्मक-मूल्याङ्कनम्-2-पाठ्यसामग्री ॥
(SA2Study Material)
कक्षा – अष्टमी                                      विषयः – संस्कृतम्
।। वृद्धि–सन्धिः ।।
नियम -
अ/आ  के बाद  ए/ऐ  आने पर दोनों के स्थान पर ’,
अ/आ  के बाद  ओ/औ  आने पर दोनों के स्थान पर
तथा
अकारान्त/आकारान्त उपसर्ग के बाद ऋ आने पर दोनों के स्थान पर आर्हो जाता है।
उदाहरण -
अ/आ + ए/ऐ = ऐ
एक + एकम् = एकैकम्
परम + ऐश्वर्यम् = परमैश्वर्यम्
सदा + एव = सदैव
जनता + ऐक्यम् = जनतैक्यम्
अ/आ + ओ/औ = औ
जल + ओघः = जलौघः
वन + औषधिः = वनौषधिः
महा + ओषधम् = महौषधम्
महा + औदार्यम् = महौदार्यम्
अ/आ (अकारान्त/आकारान्त उपसर्ग) + ऋ = आर्
उप + ऋच्छति = उपार्च्छति
प्र + ऋणम् = प्रार्णम्
__________________________________
__________________________________
।। यण्–सन्धिः ।।
नियम -
यदि इक् ( इ/ई, उ/ऊ, ऋ/ऋॄ तथा लृ) के बाद असमान/भिन्न स्वर हों, तो उन्हें यण्’ (य्, व्, र् तथा ल्) आदेश हो जाता है।
विवरणिका -    
इ/ई + असमान स्वर (अ, , ए आदि) = य्
उ/ऊ + असमान स्वर (अ, , ए आदि) = व्
ऋ/ऋॄ + असमान स्वर (अ, , ए आदि) = र्
लृ + असमान स्वर (अ, , ए आदि) = ल्

उदाहरण -

इ/ई + असमान स्वर (अ, , ए आदि) = य्
यदि + अपि = यद्यपि
इति + आदिः = इत्यादिः
प्रति + एकम् = प्रत्येकम्
सुधी + उपास्यः = सुध्युपास्यः
उ/ऊ + असमान स्वर (अ, , ए आदि) = व्
मधु + अरिः = मध्वरिः
सु + आगतम् = स्वागतम्
गुरु + आदेशः = गुर्वादेशः
वधू + आगमनम् = वध्वागमनम्
ऋ/ ऋॄ + असमान स्वर (अ, , ए आदि) = र्
मातृ + अंशः = मात्रंशः
पितृ + आदेशः = पित्रादेशः
लृ + असमान स्वर (अ, , ए आदि) = ल्
लृ + आकारः = लाकारः
लृ + आकृतिः = लाकृतिः
__________________________________
__________________________________



Syllabus & Study Material_VII_SA2_Sanskrit_(2016-17) For DAV Public Schools, Bharat

॥ संकलनात्मक-मूल्याङ्कनम्-2-पाठ्यक्रमः (SA2 Syllabus)
कक्षा – सप्तमी                              विषयः – संस्कृतम्
  v  सुरभिः (पाठ्यपुस्तकम्)
पाठः - 7. बुद्धिः एव उत्तमा
पाठः - 8. अविवेकः परमापदां पदम्
पाठः - 9. बुद्धिमान् गोपालकः
पाठः - 10. मधुरवचनानि
  v  व्याकरणम्
o   ब्दरूपाणि - मुनि, मति, बाल, माला, फल, छात्र 
    सर्वनामब्दाः - किम्  (त्रिषु लिङ्गेषु), अस्मद्, युष्मद्
o   धातुरूपाणि - पठ्, भू, लिख्, चल्, गम्, अस्, वद्, हस्, पा, दृश्
                     (लोट्लङ्लकारयोः )
o   संख्या - 51-75
o   सन्धिः – गुणः, दीर्घः
o   प्रत्ययः – तुमुन्, क्त्वा, ल्यप्
o   अव्ययानि - धिक्, कुत्र, ह्यः, अद्य, श्वः, ऋते, अधुना, एव, सर्वत्र
o   उपसर्गाः - उप, उत्, अनु, निस्, अव, परि
o   उपपदविभक्तिः - पञ्चमी, षष्ठी, सप्तमी (बहिः, ऋते, उपरि,
                            अधः, स्निह्) – केवलं विभक्तिमेलनम्
o   काल-विचारः
o   अपठित-गद्यांशः
___________________________________
___________________________________