Featured Post

Worksheet (PT1) with Answerkey - Sanskrit - VIII (2024-25)

  उत्तरमाला ~

Saturday, April 9, 2016

Study Material_SA1_Sanskrit_VIII_2016-17 [for DAV Public Schools]

॥ पाठ्यसामग्री ॥

(Study Material)


कक्षा – अष्टमी (2016-17)

_______________________________________

SA1-पाठ्यक्रमः 

__________________________________

।। दीर्घ-सन्धिः ।। 
नियमः
यदि पूर्व पद (पहले शब्द) का अन्तिम स्वर अ/, /, /ऊ अथवा ऋ/ॠ हो तथा उत्तर पद (दूसरे शब्द) का पहला स्वर भी उसी समूह का (अ/, /, /ऊ अथवा ऋ/ॠ) हो तो दोनों के स्थान पर दीर्घ (आ, , , ॠ) हो जाता है ।

पूर्वपदस्य अन्तिमवर्णः  +
उत्तरपदस्य प्रथमवर्णः  
=  परिणामः
/       +
/
=   
/          +
/
=    
/        +
/
=    
/       +
/
=    

उदाहरणम् ––
सत्य + अर्थः = सत्यार्थः
तथा + अपि = तथापि
हिम + आलयः = हिमालयः
विद्या + अर्थी = विद्यार्थी
दया + आनन्दः = दयानन्दः
मुनि + इन्द्रः = मुनीन्द्रः
रजनी + ईशः = रजनीशः
परि + ईक्षा = परीक्षा
मही + इन्द्रः = महीन्द्रः
साधु + उक्तिः = साधूक्तिः
सिन्धु + ऊर्मिः = सिन्धूर्मिः
वधू + उत्सवः = वधूत्सवः
भू + ऊर्जा = भूर्जा
पितृ + ऋणम् = पितॄणम्
मातृ + ऋद्धिः = मातॄद्धिः
_________________________

।। गुणसन्धिः ।।
उदाहरणानि ––
देव + इन्द्रः = देवेन्द्रः  ( + इ = ए)
तथा + इति = तथेति  ( + इ = ए)
रमा + ईशः = रमेशः  ( + ई = ए)  
हित + उपदेशः = हितोपदेशः  ( + उ = ओ)
जल + ऊर्मिः = जलोर्मिः
  (अ + ऊ  = ओ)
गङ्गा + उदकम् = गङ्गोदकम्
  (आ + उ = ओ)
महा + ऊर्मिः = महोर्मिः
  (आ + ऊ  = ओ)
देव + ऋषिः = देवर्षिः
  (अ + ऋ = अर्)
महा + ऋषिः = महर्षिः
  (आ + ऋ = अर्)
तव + लृकारः = तवल्कारः
  (अ + लृ = अल्)
मम + लृकारः = ममल्कारः  (अ + लृ = अल्)
सुर + ईशः = सुरेशः  ( + ई = ए)

 –––––––––––––––––––––––
॥ शब्दरूपाणि ॥
"राम"
वचनानि 
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
रामः
रामौ
रामाः
द्वितीया विभक्तिः
रामम्
रामौ
रामान्
तृतीया विभक्तिः
रामेण
रामाभ्याम्
रामैः
चतुर्थी विभक्तिः
रामाय
रामाभ्याम्
रामेभ्यः
पञ्चमी विभक्तिः
रामात्
रामाभ्याम्
रामेभ्यः
षष्ठी विभक्तिः
रामस्य
रामयोः
रामाणाम्
सप्तमी विभक्तिः
रामे
रामयोः
रामेषु
सम्बोधनम्
हे राम !
हे रामौ !
हे रामाः !

"लता"
वचनानि 
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
लता
लते
लताः
द्वितीया विभक्तिः
लताम्
लते
लताः
तृतीया विभक्तिः
लतया
लताभ्याम्
लताभिः
चतुर्थी विभक्तिः
लतायै
लताभ्याम्
लताभ्यः
पञ्चमी विभक्तिः
लतायाः
लताभ्याम्
लताभ्यः
षष्ठी विभक्तिः
लतायाः
लतयोः
लतानाम्
सप्तमी विभक्तिः
लतायाम्
लतयोः
लतासु
सम्बोधनम्
हे लते !
हे लते !
हे लताः !

"फल"
वचनानि 
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
फलम्
फले
फलानि
द्वितीया विभक्तिः
फलम्
फले
फलानि
तृतीया विभक्तिः
फलेन
फलाभ्याम्
फलैः
चतुर्थी विभक्तिः
फलाय
फलाभ्याम्
फलेभ्यः
पञ्चमी विभक्तिः
फलात्
फलाभ्याम्
फलेभ्यः
षष्ठी विभक्तिः
फलस्य
फलयोः
फलानाम्
सप्तमी विभक्तिः
फले
फलयोः
फलेषु
सम्बोधनम्
हे फल !
हे फले !
हे फलानि !

"नदी"
वचनानि 
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
नदी
नद्यौ
नद्यः
द्वितीया विभक्तिः
नदीम्
नद्यौ
नदीः
तृतीया विभक्तिः
नद्या
नदीभ्याम्
नदीभिः
चतुर्थी विभक्तिः
नद्यै
नदीभ्याम्
नदीभ्यः
पञ्चमी विभक्तिः
नद्याः
नदीभ्याम्
नदीभ्यः
षष्ठी विभक्तिः
नद्याः
नद्योः
नदीनाम्
सप्तमी विभक्तिः
नद्याम्
नद्योः
नदीषु
सम्बोधनम्
हे नदि !
हे नद्यौ !
हे नद्यः !

भवत् = आप (पुंलिङ्गम् )
वचनानि 
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
भवान्
भवन्तौ
भवन्तः
द्वितीया विभक्तिः
भवन्तम्
भवन्तौ
भवतः
तृतीया विभक्तिः
भवता
भवद्भ्याम् 
भवद्भिः
चतुर्थी विभक्तिः
भवते
भवद्भ्याम् 
भवद्भ्यः
पञ्चमी विभक्तिः
भवतः
भवद्भ्याम् 
भवद्भ्यः
षष्ठी विभक्तिः
भवतः
भवतोः
भवताम्
सप्तमी विभक्तिः
भवति
भवतोः
भवत्सु

भवत् = आप (स्त्रीलिङ्गम् )
वचनानि 
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
भवती
भवत्यौ
भवत्यः
द्वितीया विभक्तिः
भवतीम्
भवत्यौ
भवतीः
तृतीया विभक्तिः
भवत्या
भवतीभ्याम्
भवतीभिः
चतुर्थी विभक्तिः
भवत्यै
भवतीभ्याम्
भवतीभ्यः
पञ्चमी विभक्तिः
भवत्याः
भवतीभ्याम्
भवतीभ्यः
षष्ठी विभक्तिः
भवत्याः
भवत्योः
भवतीनाम्
सप्तमी विभक्तिः
भवत्याम्
भवत्योः
भवतीषु
 गच्छत् = जाता हुआ (पुंलिङ्गम् )
वचनानि 
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
गच्छन्
गच्छन्तौ
गच्छन्तः
द्वितीया विभक्तिः
गच्छन्तम्
गच्छन्तौ
गच्छतः
तृतीया विभक्तिः
गच्छता
गच्छद्भ्याम्
गच्छद्भिः
चतुर्थी विभक्तिः
गच्छते
गच्छद्भ्याम्
गच्छद्भ्यः
पञ्चमी विभक्तिः
गच्छतः
गच्छद्भ्याम्
गच्छद्भ्यः
षष्ठी विभक्तिः
गच्छतः
गच्छतोः
गच्छताम्
सप्तमी विभक्तिः
गच्छति
गच्छतोः
गच्छत्सु
सम्बोधनम्
हे गच्छन् !
हे गच्छन्तौ !
हे गच्छन्तः !
 गच्छत् = जाती हुई (स्त्रीलिङ्गम् )
वचनानि 
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
गच्छन्ती
गच्छन्त्यौ
गच्छन्त्यः
द्वितीया विभक्तिः
गच्छन्तीम्
गच्छन्त्यौ
गच्छन्तीः
तृतीया विभक्तिः
गच्छन्त्या
गच्छन्तीभ्याम्
गच्छन्तीभिः
चतुर्थी विभक्तिः
गच्छन्त्यै
गच्छन्तीभ्याम्
गच्छन्तीभ्यः
पञ्चमी विभक्तिः
गच्छन्त्याः
गच्छन्तीभ्याम्
गच्छन्तीभ्यः
षष्ठी विभक्तिः
गच्छन्त्याः
गच्छन्त्योः
गच्छन्तीनाम्
सप्तमी विभक्तिः
गच्छन्त्याम्
गच्छन्त्योः
गच्छन्तीषु
सम्बोधनम्
हे गच्छन्ती !
हे गच्छन्त्यौ !
हे गच्छन्त्यः !
अस्मद् = मैंहम
वचनानि 
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
अहम्
आवाम्
वयम्
द्वितीया विभक्तिः
माम्
आवाम्
अस्मान्
तृतीया विभक्तिः
मया
आवाभ्याम्
अस्माभिः
चतुर्थी विभक्तिः
मह्यम्
आवाभ्याम्
अस्मभ्यम्
पञ्चमी विभक्तिः
मत्
आवाभ्याम्
अस्मत्
षष्ठी विभक्तिः
मम
आवयोः
अस्माकम्
सप्तमी विभक्तिः
मयि
आवयोः
अस्मासु

युष्मद् = तुमतुम सब
वचनानि 
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
त्वम्
युवाम्
यूयम्
द्वितीया विभक्तिः
त्वाम्
युवाम्
युस्मान्
तृतीया विभक्तिः
त्वया
युवाभ्याम्
युष्माभिः
चतुर्थी विभक्तिः
तुह्यम्
युवाभ्याम्
युष्मभ्यम्
पञ्चमी विभक्तिः
त्वत्
युवाभ्याम्
युष्मत्
षष्ठी विभक्तिः
तव
युवयोः
युष्माकम्
सप्तमी विभक्तिः
त्वयि
युवयोः
युष्मासु

किम् = कौन/क्या (पुंलिङ्गम् )

वचनानि 
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
कः
कौ
के
द्वितीया विभक्तिः
कम्
कौ
कान्
तृतीया विभक्तिः
केन
काभ्याम्
कैः
चतुर्थी विभक्तिः
कस्मै
काभ्याम्
केभ्यः
पञ्चमी विभक्तिः
कस्मात्
काभ्याम्
केभ्यः
षष्ठी विभक्तिः
कस्य
कयोः
केषाम्
सप्तमी विभक्तिः
कस्मिन्
कयोः
केषु

किम् = कौन/क्या (स्त्रीलिङ्गम् )

वचनानि 
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
का
के
काः
द्वितीया विभक्तिः
काम्
के
काः
तृतीया विभक्तिः
कया
काभ्याम्
काभिः
चतुर्थी विभक्तिः
कस्यै
काभ्याम्
काभ्यः
पञ्चमी विभक्तिः
कस्याः
काभ्याम्
काभ्यः
षष्ठी विभक्तिः
कस्याः
कयोः
कासाम्
सप्तमी विभक्तिः
कस्याम्
कयोः
कासु

किम् = कौन/क्या (नपुंसकलिङ्गम् )

वचनानि 
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
किम्
के
कानि
द्वितीया विभक्तिः
किम्
के
कानि
तृतीया विभक्तिः
केन
काभ्याम्
कैः
चतुर्थी विभक्तिः
कस्मै
काभ्याम्
केभ्यः
पञ्चमी विभक्तिः
कस्मात्
काभ्याम्
केभ्यः
षष्ठी विभक्तिः
कस्य
कयोः
केषाम्
सप्तमी विभक्तिः
कस्मिन्
कयोः
केषु

******************************
******************************
॥ संख्या ॥
[ १तः ४पर्यन्तम्  (त्रिषु लिङ्गेषु) + (प्रथमाविभक्तौ) ]
वचनम् 
शब्दः 
लिङ्गम्  
एकवचनम्
एक
द्विवचनम्
द्वि
बहुवचनम्
त्रि
बहुवचनम्
चतुर्
पुंलिङ्गम्
एकः
द्वौ
त्रयः
चत्वारः
स्त्रीलिङ्गम्
एका
द्वे
तिस्रः
चतस्रः
नपुंसकलिङ्गम्
एकम्
द्वे
त्रीणि
चत्वारि

वाक्यप्रयोगः
तत्र एकः  छात्रः पठति ।
पाकशालायाम् एका  महिला भोजनं पचति ।
चित्रकारः एकं  चित्रं रचयति ।
सरोवरे द्वौ  कलहंसौ (Ducks) तरतः ।
द्वे  बालिके गायतः ।
वृक्षात् द्वे  फले पततः ।
वृक्षे त्रयः  वानराः कूर्दन्ति ।
क्रीडाक्षेत्रे तिस्रः  धाविकाः धावन्ति ।
मम विद्यालये त्रीणि  भवनानि सन्ति ।
तत्र चत्वारः  संस्कृतशिक्षकाः अस्मान् पाठयन्ति ।
तिस्रः  सङ्गीतशिक्षिकाः अपि सन्ति ।
मम कक्षायां चत्वारि  वातायनानि (Windows) सन्ति ।
–––––––––––––––––––
  
॥ संख्या ॥
संख्या
संख्याशब्दः
संख्या
संख्याशब्दः
संख्या
संख्याशब्दः
1
एकम्
21
एकविंशतिः
41
एकचत्वारिंशत्
2
द्वे
22
द्वाविंशतिः
42
द्विचत्वारिंशत्
3
त्रीणि
23
त्रयोविंशतिः
43
त्रिचत्वारिंशत्
4
चत्वारि
24
चतुर्विंशतिः
44
चतुश्चत्वारिंशत्
5
पञ्च
25
पञ्चविंशतिः
45
पञ्चचत्वारिंशत्
6
षट्
26
षड्विंशतिः
46
षट्चत्वारिंशत्
7
सप्त
27
सप्तविंशतिः
47
सप्तचत्वारिंशत्
8
अष्ट
28
अष्टाविंशतिः
48
अष्टचत्वारिंशत्
9
नव
29
नवविंशतिः
49
नवचत्वारिंशत्
10
दश
30
त्रिंशत्
50
पञ्चाशत्
11
एकादश
31
एकत्रिंशत्
12
द्वादश
32
द्वात्रिंशत्
13
त्रयोदश
33
त्रयस्त्रिंशत्
14
चतुर्दश
34
चतुस्त्रिंशत्
15
पञ्चदश
35
पञ्चत्रिंशत्
16
षोडश
36
 षट्त्रिंशत्
17
सप्तदश
37
सप्तत्रिंशत्
18
अष्टादश
38
अष्टात्रिंशत्
19
नवदश
39
नवत्रिंशत्
20
विंशतिः
40
चत्वारिंशत्
 ________________________________
  
॥ अव्ययम् ॥
क्र.सं.
अव्ययम्
अर्थः
वाक्यरचना
यदा
जब
यदा  अहं मन्दिरं गच्छामि, तदा प्रार्थनां करोमि ।
तदा
तब
यदा अहं पठामितदा  मम भ्राता अपि पठति ।
सर्वत्र
सभी जगह
ईश्वरः सर्वत्र  अस्ति ।
इतस्ततः
इधरउधर
उद्याने बालाः  इतस्ततः  धावन्ति ।
एकदा
एक बार
एकदा  नगरे एकः सिंहः आगच्छति ।
धिक्
धिक्कार/लानत
धिक्  दुष्टम् । धिक्  पापिनम् ।
मा
नहीं
उच्चैः मा  हस । कोलाहलं मा  कुरु ।
बहिः
बाहर
विद्यालयात्  बहिः  उद्यानम् अस्ति ।
अलम्
पर्याप्त
अलं विवादेन । अलं कोलाहलेन ।
१०
अपि
भी
अनुराधा  अपि  नृत्यति ।
________________________
।। उपपद-विभक्तिः।।

विभक्तिः
पदम्
अर्थः



द्वितीया
उभयतः
दोनों ओर
अभितः
(के) सामने
परितः
चारों ओर
प्रति
(की) ओर
विना
(के) बिना



तृतीया
विना
(के) बिना
काणः
काना
अलम्
पर्याप्त/बस
सह
(के) साथ
बधिरः
बहरा
वाक्य-प्रयोगः -
मार्गम्  उभयतः नदी अस्ति।
गुरुम्  अभितः शिष्याः सन्ति।
विद्यालयं  परितः वृक्षाः सन्ति।
तपस्वी वनं प्रति गच्छति।
परिश्रमं  विना सफलता न प्राप्यते।
---------------------------------
जलेन  विना जीवनं नास्ति।
अलं विवादेनकोलाहलेन  अलम् ।
बालकः नेत्रेण  काणः अस्ति।
सः कर्णेन  बधिरः अस्ति।
अहं मित्रेण  सह पठामि।
---------------------------------

।। धातुरूपाणि ।।
(परस्मैपदिनः)

 भू = होना (लट् लकारः)


वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
भवति
भवतः
भवन्ति
मध्यमपुरुषः
भवसि
भवथः
भवथ
उत्तपुरुषः
भवामि
भवावः
भवामः

भू = होना (लृट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
भविष्यति
भविष्यतः
भविष्यन्ति
मध्यमपुरुषः
भविष्यसि
भविष्यथः
भविष्यथ
उत्तपुरुषः
भविष्यामि
भविष्यावः
भविष्यामः

भू = होना (लोट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
भवतु
भवताम्
भवन्तु
मध्यमपुरुषः
भव
भवतम्
भवत
उत्तपुरुषः
भवानि
भवाव
भवाम

भू = होना (लङ् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
अभवत्
अभवताम्
अभवन्
मध्यमपुरुषः
अभवः
अभवतम्
अभवत
उत्तपुरुषः
अभवम्
अभवाव
अभवाम

भू = होना (विधिलिङ् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
भवेत्
भवेताम्
भवेयुः
मध्यमपुरुषः
भवेः
भवेतम्
भवेत
उत्तपुरुषः
भवेयम्
भवेव
भवेम

–––––––––––––––––––––––––––––––
–––––––––––––––––––––––––––––––

गम् (गच्छ) = जाना  (लट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
गच्छति
गच्छतः
गच्छन्ति
मध्यमपुरुषः
गच्छसि
गच्छथः
गच्छथ
उत्तपुरुषः
गच्छामि
गच्छावः
गच्छामः

गम् (गच्छ) = जाना  (लृट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
गमिष्यति
गमिष्यतः
गमिष्यन्ति
मध्यमपुरुषः
गमिष्यसि
गमिष्यथः
गमिष्यथ
उत्तपुरुषः
गमिष्यामि
गमिष्यावः
गमिष्यामः

गम् (गच्छ) = जाना (लोट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
गच्छतु
गच्छताम्
गच्छन्तु
मध्यमपुरुषः
गच्छ
गच्छतम्
गच्छत
उत्तपुरुषः
गच्छानि
गच्छाव
गच्छाम

गम् (गच्छ) = जाना  (लङ् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
अगच्छत्
अगच्छताम्
अगच्छन्
मध्यमपुरुषः
अगच्छः
अगच्छतम्
अगच्छत
उत्तपुरुषः
अगच्छम्
अगच्छाव
अगच्छाम

गम् (गच्छ) = जाना  (विधिलिङ् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
गच्छेत्
गच्छेताम्
गच्छेयुः
मध्यमपुरुषः
गच्छेः
गच्छेतम्
गच्छेत
उत्तपुरुषः
गच्छेयम्
गच्छेव
गच्छेम

–––––––––––––––––––––––––––––––
–––––––––––––––––––––––––––––––

दृश् (पश्य) = देखना (लट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
पश्यति
पश्यतः
पश्यन्ति
मध्यमपुरुषः
पश्यसि
पश्यथः
पश्यथ
उत्तपुरुषः
पश्यामि
पश्यावः
पश्यामः

दृश् (पश्य) = देखना  (लृट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
द्रक्ष्यति
द्रक्ष्यतः
द्रक्ष्यन्ति
मध्यमपुरुषः
द्रक्ष्यसि
द्रक्ष्यथः
द्रक्ष्यथ
उत्तपुरुषः
द्रक्ष्यामि
द्रक्ष्यावः
द्रक्ष्यामः

दृश् (पश्य) = देखना  (लोट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
पश्यतु
पश्यताम्
पश्यन्तु
मध्यमपुरुषः
पश्य
पश्यतम्
पश्यत
उत्तपुरुषः
पश्यानि
पश्याव
पश्याम

दृश् (पश्य) = देखना  (लङ् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
अपश्यत्
अपश्यताम्
अपश्यन्
मध्यमपुरुषः
अपश्यः
अपश्यतम्
अपश्यत
उत्तपुरुषः
अपश्यम्
अपश्याव
अपश्याम

दृश् (पश्य) = देखना  (विधिलिङ् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
पश्येत्
पश्येताम्
पश्येयुः
मध्यमपुरुषः
पश्येः
पश्येतम्
पश्येत
उत्तपुरुषः
पश्येयम्
पश्येव
पश्येम

––––––––––––––––––––––––––––––––––––––
स्था (तिष्ठ) = बैठनाठहरना  (लट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
तिष्ठति
तिष्ठतः
तिष्ठन्ति
मध्यमपुरुषः
तिष्ठसि
तिष्ठथः
तिष्ठथ
उत्तपुरुषः
तिष्ठामि
तिष्ठावः
तिष्ठामः

स्था (तिष्ठ) = बैठनाठहरना (लृट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
स्थास्यति
स्थास्यतः
स्थास्यन्ति
मध्यमपुरुषः
स्थास्यसि
स्थास्यथः
स्थास्यथ
उत्तपुरुषः
स्थास्यामि
स्थास्यावः
स्थास्यामः

 स्था (तिष्ठ) = बैठनाठहरना  (लोट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
तिष्ठतु
तिष्ठताम्
तिष्ठन्तु
मध्यमपुरुषः
तिष्ठ
तिष्ठतम्
तिष्ठत
उत्तपुरुषः
तिष्ठानि
तिष्ठाव
तिष्ठाम


स्था (तिष्ठ) = बैठनाठहरना  (लङ् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
अतिष्ठत्
अतिष्ठताम्
अतिष्ठन्
मध्यमपुरुषः
अतिष्ठः
अतिष्ठतम्
अतिष्ठत
उत्तपुरुषः
अतिष्ठम्
अतिष्ठाव
अतिष्ठाम

स्था (तिष्ठ) = बैठनाठहरना  (विधिलिङ् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
तिष्ठेत्
तिष्ठेताम्
तिष्ठेयुः
मध्यमपुरुषः
तिष्ठेः
तिष्ठेतम्
तिष्ठेत
उत्तपुरुषः
तिष्ठेयम्
तिष्ठेव
तिष्ठेम

–––––––––––––––––––––––––––––
–––––––––––––––––––––––––––––

स्मृ = याद करना (लट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
स्मरति
स्मरतः
स्मरन्ति
मध्यमपुरुषः
स्मरसि
स्मरथः
स्मरथ
उत्तपुरुषः
स्मरामि
स्मरावः
स्मरामः

स्मृ = याद करना  (लृट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
स्मरिष्यति
स्मरिष्यतः
स्मरिष्यन्ति
मध्यमपुरुषः
स्मरिष्यसि
स्मरिष्यथः
स्मरिष्यथ
उत्तपुरुषः
स्मरिष्यामि
स्मरिष्यावः
स्मरिष्यामः

स्मृ = याद करना  (लोट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
स्मरतु
स्मरताम्
स्मरन्तु
मध्यमपुरुषः
स्मर
स्मरतम्
स्मरत
उत्तपुरुषः
स्मराणि
स्मराव
स्मराम

 स्मृ = याद करना  (लङ् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
अस्मरत्
अस्मरताम्
अस्मरन्
मध्यमपुरुषः
अस्मरः
अस्मरतम्
अस्मरत
उत्तपुरुषः
अस्मरम्
अस्मराव
अस्मराम

स्मृ = याद करना  (विधिलिङ् लकारः)


वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
स्मरेत्
स्मरेताम्
स्मरेयुः
मध्यमपुरुषः
स्मरेः
स्मरेतम्
स्मरेत
उत्तपुरुषः
स्मरेयम्
स्मरेव
स्मरेम
 –––––––––––––––––––––––––––––
–––––––––––––––––––––––––––––
पठ् = पढ़ना (लट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
पठति
पठतः
पठन्ति
मध्यमपुरुषः
पठसि
पठथः
पठथ
उत्तपुरुषः
पठामि
पठावः
पठामः

पठ् = पढ़ना (लृट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
पठिष्यति
पठिष्यतः
पठिष्यन्ति
मध्यमपुरुषः
पठिष्यसि
पठिष्यथः
पठिष्यथ
उत्तपुरुषः
पठिष्यामि
पठिष्यावः
पठिष्यामः

पठ् = पढ़ना (लोट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
पठतु
पठताम्
पठन्तु
मध्यमपुरुषः
पठ
पठतम्
पठत
उत्तपुरुषः
पठानि
पठाव
पठाम

पठ् = पढना (लङ् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
अपठत्
अपठताम्
अपठन्
मध्यमपुरुषः
अपठः
अपठतम्
अपठत
उत्तपुरुषः
अपठम्
अपठाव
अपठाम

पठ् = पढना (विधिलिङ् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
पठेत्
पठेताम्
पठेयुः
मध्यमपुरुषः
पठेः
पठेतम्
पठेत
उत्तपुरुषः
पठेयम्
पठेव
पठेम
–––––––––––––––––––––––––––––––
–––––––––––––––––––––––––––––––
 अस् = होना (लट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
अस्ति
स्तः
सन्ति
मध्यमपुरुषः
असि
स्थः
स्थ
उत्तपुरुषः
अस्मि
स्वः
स्मः

अस् = होना (लृट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
भविष्यति
भविष्यतः
भविष्यन्ति
मध्यमपुरुषः
भविष्यसि
भविष्यथः
भविष्यथ
उत्तपुरुषः
भविष्यामि
भविष्यावः
भविष्यामः

अस् = होना (लोट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
अस्तु
स्ताम्
सन्तु
मध्यमपुरुषः
एधि
स्तम्
स्त
उत्तपुरुषः
असानि
असाव
असाम

अस् = होना (लङ् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
आसीत्
आस्ताम्
आसन्
मध्यमपुरुषः
आसीः
आस्तम्
आस्त
उत्तपुरुषः
आसम्
आस्व
आस्म

अस् = होना (विधिलिङ् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
स्यात्
स्याताम्
स्युः
मध्यमपुरुषः
स्याः
स्यातम्
स्यात
उत्तपुरुषः
स्याम्
स्याव
स्याम
–––––––––––––––––––––––––––––––
––––––––––––––––––––––––––––––– 
।। धातुरूपाणि ।।
(आत्मनेपदिनः)

सेव् = सेवा करना (लट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
सेवते
सेवेते
सेवन्ते
मध्यमपुरुषः
सेवसे
सेवेथे
सेवध्वे
उत्तपुरुषः
सेवे
सेवावहे
सेवामहे

सेव् = सेवा करना (लृट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
सेविष्यते
सेविष्येते
सेविष्यन्ते
मध्यमपुरुषः
सेविष्यसे
सेविष्येथे
सेविष्यध्वे
उत्तपुरुषः
सेविष्ये
सेविष्यावहे
सेविष्यामहे
–––––––––––––––––––––––––––––
लभ् = प्राप्त होना (लट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
लभते
लभेते
लभन्ते
मध्यमपुरुषः
लभसे
लभेथे
लभध्वे
उत्तपुरुषः
लभे
लभावहे
लभामहे

लभ् = प्राप्त होना (लृट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
लप्स्यते
लप्स्येते
लप्स्यन्ते
मध्यमपुरुषः
लप्स्यसे
लप्स्येथे
लप्स्यध्वे
उत्तपुरुषः
लप्स्ये
लप्स्यावहे
लप्स्यामहे
–––––––––––––––––––––––––––––
रुच् = रुचना / अच्छा लगना (लट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
रोचते
रोचेते
रोचन्ते
मध्यमपुरुषः
रोचसे
रोचेथे
रोचध्वे
उत्तपुरुषः
रोचे
रोचावहे
रोचामहे

रुच् = रुचना / अच्छा लगना (लृट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
रोचिष्यते
रोचिष्येते
रोचिष्यन्ते
मध्यमपुरुषः
रोचिष्यसे
रोचिष्येथे
रोचिष्यध्वे
उत्तपुरुषः
रोचिष्ये
रोचिष्यावहे
रोचिष्यामहे
–––––––––––––––––––––––––––––
शुभ् = शोभित होना/अच्छा दिखना (लट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
शोभते
शोभेते
शोभन्ते
मध्यमपुरुषः
शोभसे
शोभेथे
शोभध्वे
उत्तपुरुषः
शोभे
शोभावहे
शोभामहे

शुभ् = शोभित होना/अच्छा दिखना (लृट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
शोभिष्यते
शोभिष्येते
शोभिष्यन्ते
मध्यमपुरुषः
शोभिष्यसे
शोभिष्येथे
शोभिष्यध्वे
उत्तपुरुषः
शोभिष्ये
शोभिष्यावहे
शोभिष्यामहे
–––––––––––––––––––––––––––––
******************************
******************************
|| प्रत्ययः (Suffix) ||
प्रत्यय की परिभाषा -  जो ब्दां  धातु अथवा ब्द के अन्त में जुड़कर अर्थ को परिवर्तित/प्रभावित कर देउसे प्रत्यय’ कहते हैं।

क्त्वा’–प्रत्ययः
    o  क्त्वा  प्रत्यय का प्रयोग ‘र (के)’ अर्थ में होता है। 
    जैसे – पठित्वा  = पढ़ करके 
    o    क्त्वा का त्वा’ शेष रहता है।
                  उदाहरणम् 
धातु  +
प्रत्यय
= पद
अर्थ
श्रु
क्त्वा
श्रुत्वा
सुन कर
कृ
क्त्वा
कृत्वा
कर के
ज्ञा
क्त्वा
ज्ञात्वा
जान कर
नी
क्त्वा
नीत्वा
ले जा कर
पठ्
क्त्वा
पठित्वा
पढ़ कर
चल्
क्त्वा
चलित्वा
चल कर
हस्
क्त्वा
हसित्वा
हँस कर
खाद्
क्त्वा
खादित्वा
खा कर
वद्
क्त्वा
उदित्वा
बोल कर
गम्
क्त्वा
गत्वा
जा कर
नम्
क्त्वा
नत्वा
नमन कर
दृश्
क्त्वा
दृष्ट्वा
देख कर
दा
क्त्वा
दत्त्वा
दे कर
पा
क्त्वा
पीत्वा
पी कर
_______________________________
 ल्यप्’–प्रत्ययः
    यदि धातु से पहले उपसर्ग होतो ‘क्त्वा के स्थान पर ‘ल्यप्’ प्रत्यय होता है ।
      जैसे –  आ+गम्+ल्यप् = आगम्य (आकर) ।
    ‘ल्यप्’ प्रत्यय का प्रयोग ‘र (के)’ अर्थ में होता है।
     जैसे – विलिख्य  = (अच्छे से) लिख कर 
    ‘ल्यप्’ का ’ शेष रहता है।
                   उदाहरणम् 
उपसर्गः +
धातु  +
प्रत्यय
= पद
अर्थ
वि
हा
ल्यप्
विहाय
छोड़ कर
गम्
ल्यप्
आगम्य
आ कर
वि
धा
ल्यप्
विधाय
कर के
सम्
भू
ल्यप्
सम्भूय
हो कर
प्र
वि
ल्यप्
प्रविश्य
प्रवेश कर
सम्
पठ्
ल्यप्
सम्पठ्य
पढ़ कर
उप
हस्
ल्यप्
उपहस्य
उपहास करके
परि
भ्रम्
ल्यप्
परिभ्रम्य
पूरा करके

_________________________________

॥ शतृप्रत्ययः ॥
•       ‘शतृ’–प्रत्यय का प्रयोग वर्तमान काल में होता है ।
•       ‘शतृ’–प्रत्यय परस्मैपदी धातुओं में लगता है ।
•       ‘शतृका अत्शेष रहता है ।
•       पद/शब्द बनने पर इसके तीनों लिङ्गों में रूप चलते हैं । बलवत्की तरह पुंलिङ्ग             में, ‘नदीकी तरह स्त्रीलिङ्ग में तथा जगत्की तरह नपुंसकलिङ्ग में ।
        उदाहरणम्
         धातुः + शतृ =मूलशब्दः    पुंलिङ्गम्       स्त्रीलिङ्गम्      नपुंसकलिङ्गम् 
गम्  +  शतृ    गच्छत्        गच्छन्           गच्छन्ती             गच्छत्
पठ्  +  शतृ    पठत्         पठन्             पठन्ती             पठत्
धाव् +  शतृ    धावत्        धावन्            धावन्ती              धावत्
यच्छ् + शतृ    यच्छत्        यच्छन्           यच्छन्ती             यच्छत्
दृश्  + शतृ    पश्यत्       पश्यन्           पश्यन्ती             पश्यत्
लिख् + शतृ    लिखत्       लिखन्          लिखन्ती             लिखत्
स्मृ  +  शतृ    स्मरत्        स्मरन्            स्मरन्ती              स्मरत्
वद्  +  शतृ    वदत्         वदन्              वदन्ती              वदत्
हस्  +  शतृ    हसत्         हसन्            हसन्ती               हसत्
चल्  + शतृ    चलत्         चलन्            चलन्ती               चलत्
______________________________
।। उपसर्गः ।।
 परिभाषा -  जो ब्दां धातु अथवा ब्द के पहले जुड़कर अर्थ को परिवर्तित/प्रभावित कर                      देउसे उपसर्ग’ कहते हैं।
उदाहरणानि ––
अनु – अनुवादःअनुसरणम्अनुस्वारःअनुभवःअनुजः
अव – अवबोधःअवतरणम्अवकरःअवधानम्अवमानना
अभि – अभिज्ञानम्अभिमानम्अभिनयःअभिनेताअभिषेकः
अधि – अधिकारःअधिभारः, अधिशासकः, अधिवक्ताअधिगमनम्
 – आकारःआगमनम्आवेशःआवेगःआहारःआनन्दः
उप – उपकारःउपहारःउपनयनम्उपनिषद्उपवेशनम्
उत् – उत्सर्गःउत्कर्षःउत्साहःउत्सवःउद्भवः 
______________________________


______________________________
  समासः 
  ध्यातव्य बिन्दु 
  • जब दो या दो से अधिक संज्ञा/सर्वनाम के पद मिलकर एक पद बनाएँ तो वहाँ ‘समास’ होता है।
  • समास हो जाने पर वह एक पद ‘समस्तपद’ कहलाता है।
  • समस्तपद में विभक्ति चिह्न आदि का लोप हो जाता है।
  • समस्तपद के ब्दों को अलग-अलग करके पुनः विभक्ति आदि लगा देना  अर्थात् वाक्य ‘विग्रह’ कहलाता है।
  • क्रियापदों में समास नहीं होता।
  • समास में समस्तपद के वर्णों में यदि नियम लागू होता हो तो ‘सन्धि’ होती ही है।
  • समास मुख्यतः चार प्रकार के होते हैं -
अव्ययीभावः,  (२)  तत्पुरुषः,  (३)  बहुव्रीहिः  तथा  (४)  द्वन्द्वः 
(तत्पुरुषः’ के ही उपभेद ‘द्विगुः’ और ‘कर्मधारयः’ को कुछ लोग अलग समास मानते हैं। अतः इस प्रकार समास के छः भेद हो जाते हैं।)
_______________________
तत्पुरुष-समासः
इस समास में उत्तर(दूसरा)पद प्रधान होता है।
इसके द्वितीया से सप्तमी विभक्ति तक 6 भेद हो जाते हैं।

        उदाहरणानि -

समस्तपदम्
विग्रहः
अर्थः
गृहगतः
गृहं गतः
घर गया हुआ
कृष्णाश्रितः
कृष्णम् आश्रितः
कृष्ण पर आश्रित
धनहीनः
धनेन हीनः
धन से हीन
मासपूर्वः
मासेन पूर्वः
एक मास पहले
पाठशाला
पाठाय शाला
पढ़ने के लिये घर
भिक्षाटनम्
भिक्षायै अटनम्
भिक्षा के लिए भ्रमण
भयभीतः
भयात् भीतः
भय से डरा हुआ
वृक्षपतितः
वृक्षात् पतितः
पेड़ से गिरा हुआ
देसेवा
देस्य सेवा
देश की सेवा
देवालयः
देवस्य आलयः
देव का आलय
राष्ट्रपतिः
राष्ट्रस्य पतिः
राष्ट्र का पति
कार्यकुलः
कार्ये कुलः
कार्य में कुशल
जलमग्नः
जले मग्नः
पानी में डूबा हुआ
अनेकः
न एकः
एक नहीं
असत्यम्
न सत्यम्
सच नहीं
_______________________
 द्वन्द्व-समासः
  •    द्वन्द्व’ में समाहार अर्थ में समास होता है।
  •   यह समास ’ के अर्थ में होता है। 
  •  इसमें दोनों पद प्रधान होते हैं।
 उदाहरणानि -

समस्तपदम्
विग्रहः
अर्थः
रामलक्ष्मणौ
रामः च लक्ष्मणः च
राम और लक्ष्मण
सीतारामौ
सीता च रामः च
सीता और राम
मातापितरौ
माता च पिता च
माता और पिता
नकुलसहदेवौ
नकुलः च सहदेवः च
नकुल और सहदेव
पत्रपुष्पफलानि
पत्रं च पुष्पं च फलं च
पत्ताफूल और फल
रामलक्ष्मणभरतत्रुघ्नाः
रामः च लक्ष्मणः च भरतः च त्रुघ्नः च
रामलक्ष्मणभरत और शत्रुघ्न
धर्मार्थकाममोक्षाः         
धर्मः च अर्थः च कामः च मोक्षः च
धर्मअर्थकाम और   मोक्ष
सुखदुःखम्                 
सुखं च दुःखं च एतयोः समाहारः
सुख और दुःख का समाहार
सर्पनकुलम्                 
सर्पः च नकुलः च तयोः समाहारः
साँप और नेवले का समाहार
चराचरम्                   
चरः च अचरः च एतयोः समाहारः
चर और अचर का समाहार
______________________________


______________________________

No comments:

Post a Comment