Featured Post

Worksheet (PT1) with Answerkey - Sanskrit - VIII (2024-25)

  उत्तरमाला ~

Saturday, April 9, 2016

Study Material(Sanskrit)/VII/2016-17/DAVPS, Dwarka, New Delhi




॥ पाठ्य–सामग्री ॥
(Study Material)

*** कक्षा सप्तमी ***


॥ शब्दरूपाणि ॥


अकारान्तपुंलिङ्गम् बाल
वचनानि 
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
बालः
बालौ
बालाः
द्वितीया विभक्तिः
बालम्
बालौ
बालान्
तृतीया विभक्तिः
बालेन
बालाभ्याम्
बालैः
चतुर्थी विभक्तिः
बालाय
बालाभ्याम्
बालेभ्यः
पञ्चमी विभक्तिः
बालात्
बालाभ्याम्
बालेभ्यः
षष्ठी विभक्तिः
बालस्य
बालयोः
बालानाम्
सप्तमी विभक्तिः
बाले
बालयोः
बालेषु
सम्बोधनम्
हे बाल !
हे बालौ !
हे बालाः !
समान रूप वाले शब्द – देवबालकराम आदि।

आकारान्तस्त्रीलिङ्गम् – माला
वचनानि 
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
माला
माले
मालाः
द्वितीया विभक्तिः
मालाम्
माले
मालाः
तृतीया विभक्तिः
मालया
मालाभ्याम्
मालाभिः
चतुर्थी विभक्तिः
मालायै
मालाभ्याम्
मालाभ्यः
पञ्चमी विभक्तिः
मालायाः
मालाभ्याम्
मालाभ्यः
षष्ठी विभक्तिः
मालायाः
मालयोः
मालानाम्
सप्तमी विभक्तिः
मालायाम्
मालयोः
मालासु
सम्बोधनम्
हे माले !
हे माले !
हे मालाः !
 समान रूप वाले शब्द बाला, रमा आदि ।

अकारान्तनपुंसकलिङ्गम् – फल
वचनानि 
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
फलम्
फले
फलानि
द्वितीया विभक्तिः
फलम्
फले
फलानि
तृतीया विभक्तिः
फलेन
फलाभ्याम्
फलैः
चतुर्थी विभक्तिः
फलाय
फलाभ्याम्
फलेभ्यः
पञ्चमी विभक्तिः
फलात्
फलाभ्याम्
फलेभ्यः
षष्ठी विभक्तिः
फलस्य
फलयोः
फलानाम्
सप्तमी विभक्तिः
फले
फलयोः
फलेषु
सम्बोधनम्
हे फल !
हे फले !
हे फलानि !
 समान रूप वाले शब्द – वनपुष्प, पुस्तक आदि।

अस्मद् = मैं, हम
वचनानि 
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
अहम्
आवाम्
वयम्
द्वितीया विभक्तिः
माम्
आवाम्
अस्मान्
तृतीया विभक्तिः
मया
आवाभ्याम्
अस्माभिः
चतुर्थी विभक्तिः
मह्यम्
आवाभ्याम्
अस्मभ्यम्
पञ्चमी विभक्तिः
मत्
आवाभ्याम्
अस्मत्
षष्ठी विभक्तिः
मम
आवयोः
अस्माकम्
सप्तमी विभक्तिः
मयि
आवयोः
अस्मासु

युष्मद् = तुम, तुम सब
वचनानि 
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
त्वम्
युवाम्
यूयम्
द्वितीया विभक्तिः
त्वाम्
युवाम्
युस्मान्
तृतीया विभक्तिः
त्वया
युवाभ्याम्
युष्माभिः
चतुर्थी विभक्तिः
तुह्यम्
युवाभ्याम्
युष्मभ्यम्
पञ्चमी विभक्तिः
त्वत्
युवाभ्याम्
युष्मत्
षष्ठी विभक्तिः
तव
युवयोः
युष्माकम्
सप्तमी विभक्तिः
त्वयि
युवयोः
युष्मासु

_________________________________________

॥ धातुरूपाणि ॥

पठ् = पना (लट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
पठति
पठतः
पठन्ति
मध्यमपुरुषः
पठसि
पठथः
पठथ
उत्तपुरुषः
पठामि
पठावः
पठामः

पठ् = पना (लृट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
पठिष्यति
पठिष्यतः
पठिष्यन्ति
मध्यमपुरुषः
पठिष्यसि
पठिष्यथः
पठिष्यथ
उत्तपुरुषः
पठिष्यामि
पठिष्यावः
पठिष्यामः

भू = होना (लट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
भवति
भवतः
भवन्ति
मध्यमपुरुषः
भवसि
भवथः
भवथ
उत्तपुरुषः
भवामि
भवावः
भवामः

भू = होना (लृट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
भविष्यति
भविष्यतः
भविष्यन्ति
मध्यमपुरुषः
भविष्यसि
भविष्यथः
भविष्यथ
उत्तपुरुषः
भविष्यामि
भविष्यावः
भविष्यामः

लिख् = लिखना (लट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
लिखति
लिखतः
लिखन्ति
मध्यमपुरुषः
लिखसि
लिखथः
लिखथ
उत्तपुरुषः
लिखामि
लिखावः
लिखामः

लिख् = लिखना (लृट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
लेखिष्यति
लेखिष्यतः
लेखिष्यन्ति
मध्यमपुरुषः
लेखिष्यसि
लेखिष्यथः
लेखिष्यथ
उत्तपुरुषः
लेखिष्यामि
लेखिष्यावः
लेखिष्यामः

चल्  = चलना  (लट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
चलति
चलतः
चलन्ति
मध्यमपुरुषः
चलसि
चलथः
चल
उत्तपुरुषः
चलामि
चलावः
चलामः

चल्  = चलना  (लृट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
चलिष्यति
चलिष्यतः
चलिष्यन्ति
मध्यमपुरुषः
चलिष्यसि
चलिष्यथः
चलिष्यथ
उत्तपुरुषः
चलिष्यामि
चलिष्यावः
चलिष्यामः

 
गम्  = जाना  (लट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
गच्छति
गच्छतः
गच्छन्ति
मध्यमपुरुषः
गच्छसि
गच्छथः
गच्छथ
उत्तपुरुषः
गच्छामि
गच्छावः
गच्छामः

गम्  = जाना  (लृट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
गमिष्यति
गमिष्यतः
गमिष्यन्ति
मध्यमपुरुषः
गमिष्यसि
गमिष्यथः
गमिष्यथ
उत्तपुरुषः
गमिष्यामि
गमिष्यावः
गमिष्यामः

अस् = होना (लट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
अस्ति
स्तः
सन्ति
मध्यमपुरुषः
असि
स्थः
स्थ
उत्तपुरुषः
अस्मि
स्वः
स्मः

अस् = होना (लृट् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
भविष्यति
भविष्यतः
भविष्यन्ति
मध्यमपुरुषः
भविष्यसि
भविष्यथः
भविष्यथ
उत्तपुरुषः
भविष्यामि
भविष्यावः
भविष्यामः


__________________________________



।। दीर्घ-सन्धिः ।। 
नियमः –
          यदि पूर्व पद (पहले शब्द) का अन्तिम स्वर अ/आ, इ/ई, उ/ऊ अथवा ऋ/ॠ हो तथा उत्तर पद (दूसरे शब्द) का पहला स्वर भी उसी समूह का (/आ, इ/ई, उ/ऊ अथवा ऋ/ॠ) हो तो दोनों के स्थान पर दीर्घ (आ, ई, ऊ, ॠ) हो जाता है ।

पूर्वपदस्य अन्तिमवर्णः  +
उत्तरपदस्य प्रथमवर्णः  
=  परिणामः
/       +
/
=  
/          +
/
=   
/        +
/
=   
/       +
/
=   

उदाहरणम् ––
सत्य + अर्थः = सत्यार्थः
तथा + अपि = तथापि
हिम + आलयः = हिमालयः
विद्या + अर्थी = विद्यार्थी
दया + आनन्दः = दयानन्दः
मुनि + इन्द्रः = मुनीन्द्रः
रजनी + ईशः = रजनीशः
परि + ईक्षा = परीक्षा
मही + इन्द्रः = महीन्द्रः
साधु + उक्तिः = साधूक्तिः
सिन्धु + ऊर्मिः = सिन्धूर्मिः
वधू + उत्सवः = वधूत्सवः
भू + ऊर्जा = भूर्जा
पितृ + ऋणम् = पितॄणम्
मातृ + ऋद्धिः = मातॄद्धिः
_________________________




संख्या
संख्या
संख्या–शब्दः

संख्या
संख्या–शब्दः

संख्या
संख्या–शब्दः
1
एकम्

21
एकविंशतिः

41
एकचत्वारिंशत्
2
द्वे

22
द्वाविंशतिः

42
द्विचत्वारिंशत्
3
त्रीणि

23
त्रयोविंशतिः

43
त्रिचत्वारिंशत्
4
चत्वारि

24
चतुर्विंशतिः

44
चतुश्चत्वारिंशत्
5
पञ्च

25
पञ्चविंशतिः

45
पञ्चचत्वारिंशत्
6
षट्

26
षड्विंशतिः

46
षट्चत्वारिंशत्
7
सप्त

27
सप्तविंशतिः

47
सप्तचत्वारिंशत्
8
अष्ट

28
अष्टाविंशतिः

48
अष्टचत्वारिंशत्
9
नव

29
नवविंशतिः

49
नवचत्वारिंशत्
10
दश

30
त्रिंशत्

50
पञ्चाशत्
11
एकादश

31
एकत्रिंशत्



12
द्वादश

32
द्वात्रिंशत्



13
त्रयोदश

33
त्रयस्त्रिंशत्



14
चतुर्दश

34
चतुस्त्रिंशत्



15
पञ्चदश

35
पञ्चत्रिंशत्



16
षोडश

36
 षट्त्रिंशत्



17
सप्तदश

37
सप्तत्रिंशत्



18
अष्टादश

38
अष्टात्रिंशत्



19
नवदश

39
नवत्रिंशत्



20
विंशतिः

40
चत्वारिंशत्






________________________________

।। उपसर्गः ।।

प्र -- प्रगतिः, प्रकृतिः, प्रमोदः, प्रभवति
आ -- आकारः, आगमनम्, आवेशः, आवेगः, आहारः, आनन्दः
प्रति -- प्रतिदिनम्, प्रतियोगिता, प्रतिगच्छति, प्रतिहसति
सम् -- सम्भवति, संगमः, सम्मानम्, संगतिः
वि -- विशेषः, विपक्षः, विज्ञानम्, विजयः
निर् -- निर्जनः, निर्भयः, निर्बलः, निर्दोषः
 ________________________________
प्रत्ययः (Suffix)
प्रत्यय की परिभाषा -  जो ब्दां  धातु अथवा ब्द के अन्त में जुड़कर अर्थ को परिवर्तित/प्रभावित कर दे, उसे प्रत्ययकहते हैं।

क्त्वा–प्रत्ययः
o    क्त्वा  प्रत्यय का प्रयोग र (के)अर्थ में होता है।
 जैसे – पठित्वा  = पढ़ करके
o    क्त्वा का त्वाशेष रहता है।
    उदाहरण –
धातु  +
प्रत्यय
= पद
अर्थ
श्रु
क्त्वा
श्रुत्वा
सुन कर
कृ
क्त्वा
कृत्वा
कर के
ज्ञा
क्त्वा
ज्ञात्वा
जान कर
नी
क्त्वा
नीत्वा
ले जा कर
पठ्
क्त्वा
पठित्वा
पढ़ कर
चल्
क्त्वा
चलित्वा
चल कर
हस्
क्त्वा
हसित्वा
हँस कर
खाद्
क्त्वा
खादित्वा
खा कर
वद्
क्त्वा
उदित्वा
बोल कर
गम्
क्त्वा
गत्वा
जा कर
नम्
क्त्वा
नत्वा
नमन कर
दृश्
क्त्वा
दृष्ट्वा
देख कर
दा
क्त्वा
दत्त्वा
दे कर
पा
क्त्वा
पीत्वा
पी कर

_____________________________________

तुमुन्
o   जब दो क्रियाओं का कर्ता एक हो और उनमें एक क्रिया निमित्तबोधक हो तो धातु से तुमुन्प्रत्यय लगता है।
o   के लिएअर्थ में तुमुन्प्रत्यय का प्रयोग होता है। जैसे - पठितुम् = पढ़ने के लिए।
o   तुमुन्का तुम्शेष रहता है।
उदाहरण -
धातु + प्रत्यय               रूप
दा + तुमुन् =           दातुम्
पा + तुमुन् =           पातुम्
ज्ञा + तुमुन् = ज्ञातुम्
स्था + तुमुन् =         स्थातुम्

पठ् + तुमुन् =          पठितुम्
खेल् + तुमुन् =        खेलितुम्
हस् + तुमुन् =         हसितुम्
धाव् + तुमुन् =        धावितुम्

नम् + तुमुन् =         नन्तुम्
गम् + तुमुन् =         गन्तुम्
दृश् + तुमुन् =         द्रष्टुम्
पृच्छ् + तुमुन् =       प्रष्टुम्
वच् + तुमुन् =         वक्तुम्
कृ + तुमुन् =           कर्तुम्
श्रु + तुमुन् =           श्रोतुम्

–––––––––––––––––––––––––––––––



॥ अव्ययम् ॥
क्र.सं.
अव्ययम्
अर्थः
वाक्यरचना
एकदा
एक बार
एकदा  नगरे एकः सिंहः आगच्छति ।
उच्चैः
ऊँचा
कक्षायाम्  उच्चैः  मा हस ।
अपि
भी
अनुराधा  अपि  नृत्यति ।
बहिः
बाहर
विद्यालयात्  बहिः  उद्यानम् अस्ति ।
अधः
नीचे
आसन्दिकायाः  अधः  विडालः अस्ति ।
मा
नहीं
उच्चैः  मा  हस । कोलाहलं  मा  कुरु ।
पुरा
पहले
पुरा  दशरथः मिथिलायाः राजा आसीत् ।
इतस्ततः
इधर–उधर
उद्याने बालाः  इतस्ततः  धावन्ति ।

______________________________

______________________________

.


No comments:

Post a Comment