Featured Post

Worksheet (PT1) with Answerkey - Sanskrit - VIII (2024-25)

  उत्तरमाला ~

Sunday, July 19, 2015

सन्धिः : SandhiH - ("Junction" or "Combination")

।। गुणसन्धिः ।।
उदाहरणानि ––
देव + इन्द्रः = देवेन्द्रः –   + इ = ए
सुर + ईशः = सुरेशः  + ई = ए
तथा + इति = तथेति  + इ = ए
रमा + ईशः = रमेशः  + ई = ए

हित + उपदेशः = हितोपदेशः  + उ = ओ
जल + ऊर्मिः = जलोर्मिः अ + ऊ  =
गङ्गा + उदकम् = गङ्गोदकम् आ + उ = ओ
महा + ऊर्मिः = महोर्मिः आ + ऊ  =

देव + ऋषिः = देवर्षिः अ + ऋ = अर्
महा + ऋषिः = महर्षिः आ + ऋ = अर्

तव + लृकारः = तवल्कारः अ + लृ = अल्
मम + लृकारः = ममल्कारः – अ + लृ = अल्
_____________________________________________

।। वृद्धि–सन्धिः ।।
नियम -
अ/आ  के बाद  ए/ऐ  आने पर दोनों के स्थान पर ’,
अ/आ  के बाद  ओ/औ  आने पर दोनों के स्थान पर
तथा
अकारान्त/आकारान्त उपसर्ग के बाद ऋ आने पर दोनों के स्थान पर आर्हो जाता है।

उदाहरण -
अ/आ + ए/ऐ = ऐ
एक + एकम् = एकैकम्
परम + ऐश्वर्यम् = परमैश्वर्यम्
सदा + एव = सदैव
जनता + ऐक्यम् = जनतैक्यम्

अ/आ + ओ/औ = औ
जल + ओघः = जलौघः
वन + औषधिः = वनौषधिः
महा + ओषधम् = महौषधम्
महा + औदार्यम् = महौदार्यम्

अ/आ (अकारान्त/आकारान्त उपसर्ग) + ऋ = आर्
उप + ऋच्छति = उपार्च्छति
प्र + ऋणम् = प्रार्णम्

No comments:

Post a Comment