Featured Post

Worksheet (PT1) with Answerkey - Sanskrit - VIII (2024-25)

  उत्तरमाला ~

Saturday, April 11, 2015

Class - VIII (2015-16) __ DAVPS, Dwarka, New Delhi

।। पाठ्यक्रमः (Syllabus) ।।

संरचनात्मक–मूल्याङ्कनम्–२–पाठ्यक्रमः (FA2 Syllabus) [२०१५–१६]

कक्षा – अष्टमी                             विषयः – संस्कृतम्
१. शब्दरूपाणि – भवत्, गच्छत्  (पुंलिङ्ग–स्त्रीलिङ्गयोः), नदी                                 
२. धातुरूपाणि – (क) भू, गम्, पठ्, दृश्, स्था, स्मृ, (लट्–लङ्–विधिलिङ्–लकारेषु)  
                      (ख) सेव्, शुभ्  (लट्–लृट्–लकारयोः)        
३. सन्धिः – गुणः                                                                                   
४. उपसर्गाः – अनु, अव, अभि, अधि, आ, उप, उत्                                       

५. सुरभिः – पाठौ – १, २ (अभ्यासः)                                                           

------------------------------------------------------------------

संरचनात्मक–मूल्याङ्कनम्–१–पाठ्यक्रमः (FA1 Syllabus) [२०१५–१६]
कक्षा – अष्टमी                             विषयः – संस्कृतम्
१. शब्दरूपाणि – राम, लता, नदी, फल
२. धातुरूपाणि – पठ्, भू, गम्, दृश् (लट्–लृट्– लङ्-लोट्–विधिलिङ्–लकारेषु)
३. सन्धिः – दीर्घः, गुणः
४. अव्ययानि – यदा, तदा, सर्वत्र, इतस्ततः, एकदा, धिक्, मा, बहिः, अलम्, अपि
५. संख्याः – १ तः ५०  [1-50]
६. प्रत्ययाः – क्त्वा, ल्यप्
__________________________





।। पाठ्यसामग्री (Study Material) ।।
॥ शब्दरूपाणि ॥
सर्व = सब (पुंलिङ्गम्)

वचनानि
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
सर्वः
सर्वौ
सर्वे
द्वितीया विभक्तिः
सर्वम्
सर्वौ
सर्वान्
तृतीया विभक्तिः
सर्वेण
सर्वाभ्याम्
सर्वैः
चतुर्थी विभक्तिः
सर्वस्मै
सर्वाभ्याम्
सर्वेभ्यः
पञ्चमी विभक्तिः
सर्वस्मात्
सर्वाभ्याम्
सर्वेभ्यः
षष्ठी विभक्तिः
सर्वस्य
सर्वयोः
सर्वेषाम्
सप्तमी विभक्तिः
सर्वस्मिन्
सर्वयोः
सर्वेषु
सम्बोधनम्
हे सर्व !
सर्वौ !
सर्वे !


सर्व = सब (स्त्रीलिङ्गम्)

वचनानि
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
सर्वा
सर्वे
सर्वाः
द्वितीया विभक्तिः
सर्वाम्
सर्वे
सर्वाः
तृतीया विभक्तिः
सर्वया
सर्वाभ्याम्
सर्वाभिः
चतुर्थी विभक्तिः
सर्वस्यै
सर्वाभ्याम्
सर्वाभ्यः
पञ्चमी विभक्तिः
सर्वस्याः
सर्वाभ्याम्
सर्वाभ्यः
षष्ठी विभक्तिः
सर्वस्याः
सर्वयोः
सर्वासाम्
सप्तमी विभक्तिः
सर्वस्याम्
सर्वयोः
सर्वासु
सम्बोधनम्
हे सर्वे !
सर्वे !
सर्वाः !

सर्व = सब (नपुंसकलिङ्गम्)

वचनानि
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
सर्वम्
सर्वे
सर्वाणि
द्वितीया विभक्तिः
सर्वम्
सर्वे
सर्वाणि
तृतीया विभक्तिः
सर्वेण
सर्वाभ्याम्
सर्वैः
चतुर्थी विभक्तिः
सर्वस्मै
सर्वाभ्याम्
सर्वेभ्यः
पञ्चमी विभक्तिः
सर्वस्मात्
सर्वाभ्याम्
सर्वेभ्यः
षष्ठी विभक्तिः
सर्वस्य
सर्वयोः
सर्वेषाम्
सप्तमी विभक्तिः
सर्वस्मिन्
सर्वयोः
सर्वेषु
सम्बोधनम्
हे सर्व !
सर्वौ !
सर्वे !


भवत् = आप (पुंलिङ्गम् )
वचनानि 
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
भवान्
भवन्तौ
भवन्तः
द्वितीया विभक्तिः
भवन्तम्
भवन्तौ
भवतः
तृतीया विभक्तिः
भवता
भवद्भ्याम् 
भवद्भिः
चतुर्थी विभक्तिः
भवते
भवद्भ्याम् 
भवद्भ्यः
पञ्चमी विभक्तिः
भवतः
भवद्भ्याम् 
भवद्भ्यः
षष्ठी विभक्तिः
भवतः
भवतोः
भवताम्
सप्तमी विभक्तिः
भवति
भवतोः
भवत्सु

भवत् = आप (स्त्रीलिङ्गम् )
वचनानि 
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
भवती
भवत्यौ
भवत्यः
द्वितीया विभक्तिः
भवतीम्
भवत्यौ
भवतीः
तृतीया विभक्तिः
भवत्या
भवतीभ्याम्
भवतीभिः
चतुर्थी विभक्तिः
भवत्यै
भवतीभ्याम्
भवतीभ्यः
पञ्चमी विभक्तिः
भवत्याः
भवतीभ्याम्
भवतीभ्यः
षष्ठी विभक्तिः
भवत्याः
भवत्योः
भवतीनाम्
सप्तमी विभक्तिः
भवत्याम्
भवत्योः
भवतीषु

भवत् = आप (नपुंसकलिङ्गम् )
वचनानि 
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
भवत्
भवती
भवन्ति
द्वितीया विभक्तिः
भवत्
भवती
भवन्ति
तृतीया विभक्तिः
भवता
भवद्भ्याम् 
भवद्भिः
चतुर्थी विभक्तिः
भवते
भवद्भ्याम् 
भवद्भ्यः
पञ्चमी विभक्तिः
भवतः
भवद्भ्याम् 
भवद्भ्यः
षष्ठी विभक्तिः
भवतः
भवतोः
भवताम्
सप्तमी विभक्तिः
भवति
भवतोः
भवत्सु
–––––––––––––––––––––––––––––––
–––––––––––––––––––––––––––––––

गच्छत् = जाता हुआ (पुंलिङ्गम् )
वचनानि 
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
गच्छन्
गच्छन्तौ
गच्छन्तः
द्वितीया विभक्तिः
गच्छन्तम्
गच्छन्तौ
गच्छतः
तृतीया विभक्तिः
गच्छता
गच्छद्भ्याम्
गच्छद्भिः
चतुर्थी विभक्तिः
गच्छते
गच्छद्भ्याम्
गच्छद्भ्यः
पञ्चमी विभक्तिः
गच्छतः
गच्छद्भ्याम्
गच्छद्भ्यः
षष्ठी विभक्तिः
गच्छतः
गच्छतोः
गच्छताम्
सप्तमी विभक्तिः
गच्छति
गच्छतोः
गच्छत्सु
सम्बोधनम्
हे गच्छन् !
हे गच्छन्तौ !
हे गच्छन्तः !

गच्छत् = जाती हुई (स्त्रीलिङ्गम् )
वचनानि 
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
गच्छन्ती
गच्छन्त्यौ
गच्छन्त्यः
द्वितीया विभक्तिः
गच्छन्तीम्
गच्छन्त्यौ
गच्छन्तीः
तृतीया विभक्तिः
गच्छन्त्या
गच्छन्तीभ्याम्
गच्छन्तीभिः
चतुर्थी विभक्तिः
गच्छन्त्यै
गच्छन्तीभ्याम्
गच्छन्तीभ्यः
पञ्चमी विभक्तिः
गच्छन्त्याः
गच्छन्तीभ्याम्
गच्छन्तीभ्यः
षष्ठी विभक्तिः
गच्छन्त्याः
गच्छन्त्योः
गच्छन्तीनाम्
सप्तमी विभक्तिः
गच्छन्त्याम्
गच्छन्त्योः
गच्छन्तीषु
सम्बोधनम्
हे गच्छन्ती !
हे गच्छन्त्यौ !
हे गच्छन्त्यः !

गच्छत् = जाता हुआ (नपुंसकलिङ्गम् )
वचनानि 
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
गच्छत्
गच्छन्ती
गच्छन्ति
द्वितीया विभक्तिः
गच्छत्
गच्छन्ती
गच्छन्ति
तृतीया विभक्तिः
गच्छता
गच्छद्भ्याम्
गच्छद्भिः
चतुर्थी विभक्तिः
गच्छते
गच्छद्भ्याम्
गच्छद्भ्यः
पञ्चमी विभक्तिः
गच्छतः
गच्छद्भ्याम्
गच्छद्भ्यः
षष्ठी विभक्तिः
गच्छतः
गच्छतोः
गच्छताम्
सप्तमी विभक्तिः
गच्छति
गच्छतोः
गच्छत्सु
सम्बोधनम्
हे गच्छत् !
हे गच्छन्ती !
हे गच्छन्ति !
–––––––––––––––––––––––––––––––

–––––––––––––––––––––––––––––––

ईकारान्तस्त्रीलिङ्गम् नदी
वचनानि 
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
नदी
नद्यौ
नद्यः
द्वितीया विभक्तिः
नदीम्
नद्यौ
नदीः
तृतीया विभक्तिः
नद्या
नदीभ्याम्
नदीभिः
चतुर्थी विभक्तिः
नद्यै
नदीभ्याम्
नदीभ्यः
पञ्चमी विभक्तिः
नद्याः
नदीभ्याम्
नदीभ्यः
षष्ठी विभक्तिः
नद्याः
नद्योः
नदीनाम्
सप्तमी विभक्तिः
नद्याम्
नद्योः
नदीषु
सम्बोधनम्
हे नदि !
हे नद्यौ !
हे नद्यः !

–––––––––––––––––––––––––––––––

–––––––––––––––––––––––––––––––

अकारान्तपुंलिङ्गम् राम
वचनानि 
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
रामः
रामौ
रामाः
द्वितीया विभक्तिः
रामम्
रामौ
रामान्
तृतीया विभक्तिः
रामेण
रामाभ्याम्
रामैः
चतुर्थी विभक्तिः
रामाय
रामाभ्याम्
रामेभ्यः
पञ्चमी विभक्तिः
रामात्
रामाभ्याम्
रामेभ्यः
षष्ठी विभक्तिः
रामस्य
रामयोः
रामाणाम्
सप्तमी विभक्तिः
रामे
रामयोः
रामेषु
सम्बोधनम्
हे राम !
हे रामौ !
हे रामाः !
समान रूप वाले शब्द देव, बालक आदि।

आकारान्तस्त्रीलिङ्गम् लता
वचनानि 
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
लता
लते
लताः
द्वितीया विभक्तिः
लताम्
लते
लताः
तृतीया विभक्तिः
लतया
लताभ्याम्
लताभिः
चतुर्थी विभक्तिः
लतायै
लताभ्याम्
लताभ्यः
पञ्चमी विभक्तिः
लतायाः
लताभ्याम्
लताभ्यः
षष्ठी विभक्तिः
लतायाः
लतयोः
लतानाम्
सप्तमी विभक्तिः
लतायाम्
लतयोः
लतासु
सम्बोधनम्
हे लते !
हे लते !
हे लताः !
समान रूप वाले शब्द – बाला,  रमा आदि ।

अकारान्तनपुंसकलिङ्गम् फल
वचनानि 
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
फलम्
फले
फलानि
द्वितीया विभक्तिः
फलम्
फले
फलानि
तृतीया विभक्तिः
फलेन
फलाभ्याम्
फलैः
चतुर्थी विभक्तिः
फलाय
फलाभ्याम्
फलेभ्यः
पञ्चमी विभक्तिः
फलात्
फलाभ्याम्
फलेभ्यः
षष्ठी विभक्तिः
फलस्य
फलयोः
फलानाम्
सप्तमी विभक्तिः
फले
फलयोः
फलेषु
सम्बोधनम्
हे फल !
हे फले !
हे फलानि !
समान रूप वाले शब्द वन,  पुष्प आदि।


****
***********
*****************
***********************
******************************
*************************************
*******************************************

।। धातुरूपाणि ।।

पठ् = पढना (लट् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
पठति
पठतः
पठन्ति
मध्यम–पुरुषः
पठसि
पठथः
पठथ
उत्त–पुरुषः
पठामि
पठावः
पठामः

पठ् = पढना (लृट् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
पठिष्यति
पठिष्यतः
पठिष्यन्ति
मध्यम–पुरुषः
पठिष्यसि
पठिष्यथः
पठिष्यथ
उत्त–पुरुषः
पठिष्यामि
पठिष्यावः
पठिष्यामः

पठ् = पढना (लोट् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
पठतु
पठताम्
पठन्तु
मध्यम–पुरुषः
पठ
पठतम्
पठत
उत्त–पुरुषः
पठानि
पठाव
पठाम

पठ् = पढना (लङ् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
अपठत्
अपठताम्
अपठन्
मध्यम–पुरुषः
अपठः
अपठतम्
अपठत
उत्त–पुरुषः
अपठम्
अपठाव
अपठाम

पठ् = पढना (विधिलिङ् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
पठेत्
पठेताम्
पठेयुः
मध्यम–पुरुषः
पठेः
पठेतम्
पठेत
उत्त–पुरुषः
पठेयम्
पठेव
पठेम

––––––––––––––––––––––––––
–––––––––––––––––––––––––––––––

भू = होना (लट् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
भवति
भवतः
भवन्ति
मध्यम–पुरुषः
भवसि
भवथः
भवथ
उत्त–पुरुषः
भवामि
भवावः
भवामः

भू = होना (लृट् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
भविष्यति
भविष्यतः
भविष्यन्ति
मध्यम–पुरुषः
भविष्यसि
भविष्यथः
भविष्यथ
उत्त–पुरुषः
भविष्यामि
भविष्यावः
भविष्यामः

भू = होना (लोट् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
भवतु
भवताम्
भवन्तु
मध्यम–पुरुषः
भव
भवतम्
भवत
उत्त–पुरुषः
भवानि
भवाव
भवाम

भू = होना (लङ् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
अभवत्
अभवताम्
अभवन्
मध्यम–पुरुषः
अभवः
अभवतम्
अभवत
उत्त–पुरुषः
अभवम्
अभवाव
अभवाम

भू = होना (विधिलिङ् लकारः)

वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
भवेत्
भवेताम्
भवेयुः
मध्यम–पुरुषः
भवेः
भवेतम्
भवेत
उत्त–पुरुषः
भवेयम्
भवेव
भवेम

––––––––––––––––––––––––––
–––––––––––––––––––––––––––––––

गम्  = जाना  (लट् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
गच्छति
गच्छतः
गच्छन्ति
मध्यम–पुरुषः
गच्छसि
गच्छथः
गच्छथ
उत्त–पुरुषः
गच्छामि
गच्छावः
गच्छामः

गम्  = जाना  (लृट् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
गमिष्यति
गमिष्यतः
गमिष्यन्ति
मध्यम–पुरुषः
गमिष्यसि
गमिष्यथः
गमिष्यथ
उत्त–पुरुषः
गमिष्यामि
गमिष्यावः
गमिष्यामः

गम्  = जाना (लोट् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
गच्छतु
गच्छताम्
गच्छन्तु
मध्यम–पुरुषः
गच्छ
गच्छतम्
गच्छत
उत्त–पुरुषः
गच्छानि
गच्छाव
गच्छाम


गम्  = जाना  (लङ् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
अगच्छत्
अगच्छताम्
अगच्छन्
मध्यम–पुरुषः
अगच्छः
अगच्छतम्
अगच्छत
उत्त–पुरुषः
अगच्छम्
अगच्छाव
अगच्छाम

गम्  = जाना  (विधिलिङ् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
गच्छेत्
गच्छेताम्
गच्छेयुः
मध्यम–पुरुषः
गच्छेः
गच्छेतम्
गच्छेत
उत्त–पुरुषः
गच्छेयम्
गच्छेव
गच्छेम

––––––––––––––––––––––––––
–––––––––––––––––––––––––––––––

दृश् = देखना (लट् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
पश्यति
पश्यतः
पश्यन्ति
मध्यम–पुरुषः
पश्यसि
पश्यथः
पश्यथ
उत्त–पुरुषः
पश्यामि
पश्यावः
पश्यामः

दृश् = देखना  (लृट् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
द्रक्ष्यति
द्रक्ष्यतः
द्रक्ष्यन्ति
मध्यम–पुरुषः
द्रक्ष्यसि
द्रक्ष्यथः
द्रक्ष्यथ
उत्त–पुरुषः
द्रक्ष्यामि
द्रक्ष्यावः
द्रक्ष्यामः

दृश् = देखना  (लोट् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
पश्यतु
पश्यताम्
पश्यन्तु
मध्यम–पुरुषः
पश्य
पश्यतम्
पश्यत
उत्त–पुरुषः
पश्यानि
पश्याव
पश्याम


दृश् = देखना  (लङ् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
अपश्यत्
अपश्यताम्
अपश्यन्
मध्यम–पुरुषः
अपश्यः
अपश्यतम्
अपश्यत
उत्त–पुरुषः
अपश्यम्
अपश्याव
अपश्याम

दृश् = देखना  (विधिलिङ् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
पश्येत्
पश्येताम्
पश्येयुः
मध्यम–पुरुषः
पश्येः
पश्येतम्
पश्येत
उत्त–पुरुषः
पश्येयम्
पश्येव
पश्येम
––––––––––––––––––––––––––
–––––––––––––––––––––––––––––––

स्था = बैठना, ठहरना  (लट् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
तिष्ठति
तिष्ठतः
तिष्ठन्ति
मध्यम–पुरुषः
तिष्ठसि
तिष्ठथः
तिष्ठथ
उत्त–पुरुषः
तिष्ठामि
तिष्ठावः
तिष्ठामः

स्था = बैठना, ठहरना (लृट् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
स्थास्यति
स्थास्यतः
स्थास्यन्ति
मध्यम–पुरुषः
स्थास्यसि
स्थास्यथः
स्थास्यथ
उत्त–पुरुषः
स्थास्यामि
स्थास्यावः
स्थास्यामः

 स्था = बैठना, ठहरना  (लोट् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
तिष्ठतु
तिष्ठताम्
तिष्ठन्तु
मध्यम–पुरुषः
तिष्ठ
तिष्ठतम्
तिष्ठत
उत्त–पुरुषः
तिष्ठानि
तिष्ठाव
तिष्ठाम


स्था = बैठना, ठहरना  (लङ् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
अतिष्ठत्
अतिष्ठताम्
अतिष्ठन्
मध्यम–पुरुषः
अतिष्ठः
अतिष्ठतम्
अतिष्ठत
उत्त–पुरुषः
अतिष्ठम्
अतिष्ठाव
अतिष्ठाम

स्था = बैठना, ठहरना  (विधिलिङ् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
तिष्ठेत्
तिष्ठेताम्
तिष्ठेयुः
मध्यम–पुरुषः
तिष्ठेः
तिष्ठेतम्
तिष्ठेत
उत्त–पुरुषः
तिष्ठेयम्
तिष्ठेव
तिष्ठेम

–––––––––––––––––––––––––––––
–––––––––––––––––––––––––––––––

स्मृ = याद करना (लट् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
स्मरति
स्मरतः
स्मरन्ति
मध्यम–पुरुषः
स्मरसि
स्मरथः
स्मरथ
उत्त–पुरुषः
स्मरामि
स्मरावः
स्मरामः

स्मृ = याद करना  (लृट् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
स्मरिष्यति
स्मरिष्यतः
स्मरिष्यन्ति
मध्यम–पुरुषः
स्मरिष्यसि
स्मरिष्यथः
स्मरिष्यथ
उत्त–पुरुषः
स्मरिष्यामि
स्मरिष्यावः
स्मरिष्यामः

स्मृ = याद करना  (लोट् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
स्मरतु
स्मरताम्
स्मरन्तु
मध्यम–पुरुषः
स्मर
स्मरतम्
स्मरत
उत्त–पुरुषः
स्मराणि
स्मराव
स्मराम


स्मृ = याद करना  (लङ् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
अस्मरत्
अस्मरताम्
अस्मरन्
मध्यम–पुरुषः
अस्मरः
अस्मरतम्
अस्मरत
उत्त–पुरुषः
अस्मरम्
अस्मराव
अस्मराम

स्मृ = याद करना  (विधिलिङ् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
स्मरेत्
स्मरेताम्
स्मरेयुः
मध्यम–पुरुषः
स्मरेः
स्मरेतम्
स्मरेत
उत्त–पुरुषः
स्मरेयम्
स्मरेव
स्मरेम

––––––––––––––––––––––––––
–––––––––––––––––––––––––––––––

अस् = होना (लट् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
अस्ति
स्तः
सन्ति
मध्यम–पुरुषः
असि
स्थः
स्थ
उत्त–पुरुषः
अस्मि
स्वः
स्मः

अस् = होना (लृट् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
भविष्यति
भविष्यतः
भविष्यन्ति
मध्यम–पुरुषः
भविष्यसि
भविष्यथः
भविष्यथ
उत्त–पुरुषः
भविष्यामि
भविष्यावः
भविष्यामः

अस् = होना (लोट् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
अस्तु
स्ताम्
सन्तु
मध्यम–पुरुषः
एधि
स्तम्
स्त
उत्त–पुरुषः
असानि
असाव
असाम


अस् = होना (लङ् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
आसीत्
आस्ताम्
आसन्
मध्यम–पुरुषः
आसीः
आस्तम्
आस्त
उत्त–पुरुषः
आसम्
आस्व
आस्म

अस् = होना (विधिलिङ् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
स्यात्
स्याताम्
स्युः
मध्यम–पुरुषः
स्याः
स्यातम्
स्यात
उत्त–पुरुषः
स्याम्
स्याव
स्याम

––––––––––––––––––––––––––
–––––––––––––––––––––––––––––––

सेव् = सेवा करना (लट् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
सेवते
सेवेते
सेवन्ते
मध्यम–पुरुषः
सेवसे
सेवेथे
सेवध्वे
उत्त–पुरुषः
सेवे
सेवावहे
सेवामहे

सेव् = सेवा करना (लृट् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
सेविष्यते
सेविष्येते
सेविष्यन्ते
मध्यम–पुरुषः
सेविष्यसे
सेविष्येथे
सेविष्यध्वे
उत्त–पुरुषः
सेविष्ये
सेविष्यावहे
सेविष्यामहे

सेव् = सेवा करना  (लङ् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
असेवत
असेवेताम्
असेवन्त
मध्यम–पुरुषः
असेवथाः
असेवेथाम्
असेवध्वम्
उत्त–पुरुषः
असेवे
असेवावहि
असेवामहि

––––––––––––––––––––––––––
–––––––––––––––––––––––––––––––

शुभ् = शोभित होना/अच्छा दिखना (लट् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
शोभते
शोभेते
शोभन्ते
मध्यम–पुरुषः
शोभसे
शोभेथे
शोभध्वे
उत्त–पुरुषः
शोभे
शोभावहे
शोभामहे

शुभ् = शोभित होना/अच्छा दिखना (लृट् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
शोभिष्यते
शोभिष्येते
शोभिष्यन्ते
मध्यम–पुरुषः
शोभिष्यसे
शोभिष्येथे
शोभिष्यध्वे
उत्त–पुरुषः
शोभिष्ये
शोभिष्यावहे
शोभिष्यामहे

शुभ् = शोभित होना/अच्छा दिखना (लङ् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
अशोभत
अशोभेताम्
अशोभन्त
मध्यम–पुरुषः
अशोभथाः
अशोभेथाम्
अशोभध्वम्
उत्त–पुरुषः
अशोभे
अशोभावहि
अशोभामहि

––––––––––––––––––––––––––
–––––––––––––––––––––––––––––––

रुच् = रुचना / अच्छा लगना (लट् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
रोचते
रोचेते
रोचन्ते
मध्यम–पुरुषः
रोचसे
रोचेथे
रोचध्वे
उत्त–पुरुषः
रोचे
रोचावहे
रोचामहे

रुच् = रुचना / अच्छा लगना (लृट् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
रोचिष्यते
रोचिष्येते
रोचिष्यन्ते
मध्यम–पुरुषः
रोचिष्यसे
रोचिष्येथे
रोचिष्यध्वे
उत्त–पुरुषः
रोचिष्ये
रोचिष्यावहे
रोचिष्यामहे

रुच् = रुचना / अच्छा लगना (लङ् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
अरोचत
अरोचेताम्
अरोचन्त
मध्यम–पुरुषः
अरोचथाः
अरोचेथाम्
अरोचध्वम्
उत्त–पुरुषः
अरोचे
अरोचावहि
अरोचामहि

––––––––––––––––––––––––––
–––––––––––––––––––––––––––––––

लभ् = प्राप्त होना (लट् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
लभते
लभेते
लभन्ते
मध्यम–पुरुषः
लभसे
लभेथे
लभध्वे
उत्त–पुरुषः
लभे
लभावहे
लभामहे

लभ् = प्राप्त होना (लृट् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
लप्स्यते
लप्स्येते
लप्स्यन्ते
मध्यम–पुरुषः
लप्स्यसे
लप्स्येथे
लप्स्यध्वे
उत्त–पुरुषः
लप्स्ये
लप्स्यावहे
लप्स्यामहे

लभ् = प्राप्त होना (लङ् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
अलभत
अलभेताम्
अलभन्त
मध्यम–पुरुषः
अलभथाः
अलभेथाम्
अलभध्वम्
उत्त–पुरुषः
अलभे
अलभावहि
अलभामहि

****
***********
*****************
***********************
******************************
*************************************
*******************************************


।। गुणसन्धिः ।।
               उदाहरणानि ––
देव + इन्द्रः = देवेन्द्रः –   + इ = ए

सुर + ईशः = सुरेशः  + ई = ए

तथा + इति = तथेति  + इ = ए

रमा + ईशः = रमेशः  + ई = ए  

हित + उपदेशः = हितोपदेशः  + उ = ओ
जल + ऊर्मिः = जलोर्मिः अ + ऊ  =
गङ्गा + उदकम् = गङ्गोदकम् आ + उ = ओ
महा + ऊर्मिः = महोर्मिः आ + ऊ  =

देव + ऋषिः = देवर्षिः अ + ऋ = अर्
महा + ऋषिः = महर्षिः आ + ऋ = अर्


तव + लृकारः = तवल्कारः अ + लृ = अल्

मम + लृकारः = ममल्कारः – अ + लृ = अल्
****
***********
*****************
***********************
******************************
*************************************

*******************************************

।। उपसर्गः ।।

अनु – अनुवादः, अनुसरणम्, अनुस्वारः, अनुभवः, अनुजः

अव – अवबोधः, अवतरणम्, अवकरः, अवधानम्, अवमानना

अभि – अभिज्ञानम्, अभिमानम्, अभिनयः, अभिनेता, अभिषेकः

अधि – अधिकारः, अधिभारः, अधिवक्ता, अधिगमनम्

– आकारः, आगमनम्, आवेशः, आवेगः, आहारः, आनन्दः

उप – उपकारः, उपहारः, उपनयनम्, उपनिषद्, उपवेशनम्


उत् – उत्प्रेक्षा, उत्सर्गः, उत्कर्षः, उत्साहः, उत्सवः, उद्भवः, उद्गाता 

****
***********
*****************
***********************
******************************
*************************************

*******************************************

2 comments:

  1. THANKS SIR FOR MAKING BLOG . ITS VERY HELPFUL TO US .

    ReplyDelete
    Replies
    1. Welcome Shruti!

      संस्कृतं वद, आधुनिको भव ।

      Delete