Featured Post

Worksheet (PT1) with Answerkey - Sanskrit - VIII (2024-25)

  उत्तरमाला ~

Saturday, October 4, 2014

Class - VII (2015-16 + 2014-15) __ DAVPS, Dwarka, New Delhi

।। साहाय्य–सामग्री ।।

 

 

संरचनात्मक–मूल्याङ्कनम्–२–पाठ्यक्रमः (FA2 Syllabus) [२०१५–१६]
कक्षा – सप्तमी                             विषयः – संस्कृतम्
१. शब्दरूपाणि – छात्र, रमा, पुष्प, युष्मद्                                              1 x 4 = 4
२. धातुरूपाणि – वद्, हस्, लिख्, पा, दृश् (लट्–लृट्–लकारयोः)               1 x 4 = 4
३. संख्या – २६ तः ५० पर्यन्तम् [26-50]                                           1 x 4 = 4
४. प्रत्ययः – तुमुन्                                                                              1 x 2 =2
५. उपसर्गः – प्र, आ, प्रति, सम्, वि, निर्                      1 x 3 = 3
६. उपपद–विभक्तिः – द्वितीया, तृतीया, चतुर्थी (केवलम् अर्थमेलनम्)     ½ x 6 = 3
__________________________


संरचनात्मक–मूल्याङ्कनम्–१–पाठ्यक्रमः (FA1 Syllabus) [२०१५–१६]
कक्षा – सप्तमी                             विषयः – संस्कृतम्

१. शब्दरूपाणि – बाल, माला, फल, अस्मद्, युष्मद् (सर्वासु विभक्तिषु)

२. धातुरूपाणि – पठ्, भू, लिख्, चल्, गम्, अस् (लट्–लकारे)

३. सन्धिः – दीर्घः

४. अव्ययानि – एकदा, उच्चैः, अपि, बहिः, अधः, मा, पुरा, इतस्ततः
५. संख्याः – १ तः ५०  [1-50]
६. प्रत्ययाः – क्त्वा
__________________________

द्वितीय–संकलनात्मक–मूल्याङ्कनस्य पाठ्यक्रमः (२०१४–१५)

(SA 2 - Syllabus 2014-15)

१.     शब्दरूपाणि – बाल, मुनि, माला, लता, मति, फल, वन। किम् (त्रिषु लिङ्गेषु)।
              २.     धातुरूपाणि – पठ्, भू, लिख्, चल्, वद्, हस्, धाव्, गम्, पा (लोट्–लङ्–लकारयोः)।
              ३.     सन्धिः – गुणः।
              ४.    संख्या – ५१–१००
              ५.     समयः।
              ६.     प्रत्ययः – क्त्वा, तुमुन्।
              ७.     अव्ययम् – धिक्, कुत्र, अधः, श्वः, ह्यः, ऋते, अधुना, एव।
              ८.     उपसर्गः – उप, उत्, अनु, अव, परि, आ।
              ९.     उपपद–विभक्तिः – पञ्चमी (बहिः, ऋते)। षष्ठी (उपरि, अधः)। सप्तमी (स्निह्)।
              १०. अपठित–गद्यांशः।

************************************
************************************

सं.मू.परीक्षा – ३ (FA-3 Syllabus) 2014-15
  • Ø व्याकरणम् ––
  • ·        शब्दरूपाणि - माला, वन, मति ।
  • ·        धातुरूपाणि - लिख्, वद्, हस्, पा (लङ् लकारे) ।
  • ·        सन्धिः  गुणः
  • ·        प्रत्ययः - क्त्वा, तुमुन् ।
  • ·        अपठित-गद्यांशः।
  •       अव्ययानि - धिक्, कुत्र, अधः, श्वः, ह्यः, ऋते, अधुना, एव।
  • ·        उपपदविभक्तिः  पञ्चमी, षष्ठी (बहिः, ऋते, उपरि, अधः)

************************************

संरचनात्मक–मूल्याङ्कनम्४ (Formative  Assessment-4)

लिखितपरीक्षा - पाठ्यक्रमः (Pen & Paper Test - Syllabus)

      १.     पाठः – ७, ८ (7, 8) – “सुरभिः-पाठ्यपुस्तकात्
२.     शब्दरूपाणि – मुनि, लता, फल
३.     धातुरूपाणि – पठ् , गम् , भू , धाव् (लोट् लकारे)
 

      ४.     संख्या – ५१–७५ (51-75)

      ५.     उपसर्गाः – उप, उत्, अनु, अव, परि, आ

      ६.     उपपदविभक्तिः – षष्ठी (उपरि , अधः), सप्तमी (स्निह्)

************************************
************************************
************************************

पाठ्यक्रमः 
॥ शब्दरूपाणि ॥

अकारान्त–पुंलिङ्गम् – बाल

वचनानि
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
बालः
बालौ
बालाः
द्वितीया विभक्तिः
बालम्
बालौ
बालान्
तृतीया विभक्तिः
बालेन
बालाभ्याम्
बालैः
चतुर्थी विभक्तिः
बालाय
बालाभ्याम्
बालेभ्यः
पञ्चमी विभक्तिः
बालात्
बालाभ्याम्
बालेभ्यः
षष्ठी विभक्तिः
बालस्य
बालयोः
बालानाम्
सप्तमी विभक्तिः
बाले
बालयोः
बालेषु
सम्बोधनम्
हे बाल !
हे बालौ !
हे बालाः !
समान रूप वाले शब्द देव, बालक, राम आदि।
आकारान्तस्त्रीलिङ्गम्  लता

वचनानि →
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
लता
लते
लताः
द्वितीया विभक्तिः
लताम्
लते
लताः
तृतीया विभक्तिः
लतया
लताभ्याम्
लताभिः
चतुर्थी विभक्तिः
लतायै
लताभ्याम्
लताभ्यः
पञ्चमी विभक्तिः
लतायाः
लताभ्याम्
लताभ्यः
षष्ठी विभक्तिः
लतायाः
लतयोः
लतानाम्
सप्तमी विभक्तिः
लतायाम्
लतयोः
लतासु
सम्बोधनम्
हे लते !
हे लते !
हे लताः !

आकारान्तस्त्रीलिङ्गम् माला
वचनानि 
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
माला
माले
मालाः
द्वितीया विभक्तिः
मालाम्
माले
मालाः
तृतीया विभक्तिः
मालया
मालाभ्याम्
मालाभिः
चतुर्थी विभक्तिः
मालायै
मालाभ्याम्
मालाभ्यः
पञ्चमी विभक्तिः
मालायाः
मालाभ्याम्
मालाभ्यः
षष्ठी विभक्तिः
मालायाः
मालयोः
मालानाम्
सप्तमी विभक्तिः
मालायाम्
मालयोः
मालासु
सम्बोधनम्
हे माले !
हे माले !
हे मालाः !

समान रूप वाले शब्द – बाला, रमा आदि ।


अकारान्तनपुंसकलिङ्गम् फल
वचनानि 
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
फलम्
फले
फलानि
द्वितीया विभक्तिः
फलम्
फले
फलानि
तृतीया विभक्तिः
फलेन
फलाभ्याम्
फलैः
चतुर्थी विभक्तिः
फलाय
फलाभ्याम्
फलेभ्यः
पञ्चमी विभक्तिः
फलात्
फलाभ्याम्
फलेभ्यः
षष्ठी विभक्तिः
फलस्य
फलयोः
फलानाम्
सप्तमी विभक्तिः
फले
फलयोः
फलेषु
सम्बोधनम्
हे फल !
हे फले !
हे फलानि !

समान रूप वाले शब्द वन, धन, पुष्प, पुस्तक आदि।

इकारान्तपुंलिङ्गम् मुनि
वचनानि 
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
मुनिः
मुनी
मुनयः
द्वितीया विभक्तिः
मुनिम्
मुनी
मुनीन्
तृतीया विभक्तिः
मुनिना
मुनिभ्याम्
मुनिभिः
चतुर्थी विभक्तिः
मुनये
मुनिभ्याम्
मुनिभ्यः
पञ्चमी विभक्तिः
मुनेः
मुनिभ्याम्
मुनिभ्यः
षष्ठी विभक्तिः
मुनेः
मुन्योः
मुनीनाम्
सप्तमी विभक्तिः
मुनौ
मुन्योः
मुनिषु
सम्बोधनम्
हे मुने !
हे मुनी !
हे मुनयः !

समान रूप वाले शब्द – रवि, कवि, हरि, अञ्जलि, आदि ।


इकारान्तस्त्रीलिङ्गम् मति
वचनानि 
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
मतिः
मती
मतयः
द्वितीया विभक्तिः
मतिम्
मती
मतीः
तृतीया विभक्तिः
मत्या
मतिभ्याम्
मतिभिः
चतुर्थी विभक्तिः
मत्यै, मतये
मतिभ्याम्
मतिभ्यः
पञ्चमी विभक्तिः
मत्याः, मतेः
मतिभ्याम्
मतिभ्यः
षष्ठी विभक्तिः
मत्याः, मतेः
मत्योः
मतीनाम्
सप्तमी विभक्तिः
मत्याम्, मतौ
मत्योः
मतिषु
सम्बोधनम्
हे मते !
हे मती !
हे मतयः !

समान रूप वाले शब्द – प्रीति, कृति, नीति, प्रकृति आदि ।



किम् (पुंलिङ्गम् )

वचनानि 
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
कः
कौ
के
द्वितीया विभक्तिः
कम्
कौ
कान्
तृतीया विभक्तिः
केन
काभ्याम्
कैः
चतुर्थी विभक्तिः
कस्मै
काभ्याम्
केभ्यः
पञ्चमी विभक्तिः
कस्मात्
काभ्याम्
केभ्यः
षष्ठी विभक्तिः
कस्य
कयोः
केषाम्
सप्तमी विभक्तिः
कस्मिन्
कयोः
केषु

किम् (स्त्रीलिङ्गम् )

वचनानि 
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
का
के
काः
द्वितीया विभक्तिः
काम्
के
काः
तृतीया विभक्तिः
कया
काभ्याम्
काभिः
चतुर्थी विभक्तिः
कस्यै
काभ्याम्
काभ्यः
पञ्चमी विभक्तिः
कस्याः
काभ्याम्
काभ्यः
षष्ठी विभक्तिः
कस्याः
कयोः
कासाम्
सप्तमी विभक्तिः
कस्याम्
कयोः
कासु

किम् (नपुंसकलिङ्गम् )


वचनानि 
विभक्तयः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा विभक्तिः
किम्
के
कानि
द्वितीया विभक्तिः
किम्
के
कानि
तृतीया विभक्तिः
केन
काभ्याम्
कैः
चतुर्थी विभक्तिः
कस्मै
काभ्याम्
केभ्यः
पञ्चमी विभक्तिः
कस्मात्
काभ्याम्
केभ्यः
षष्ठी विभक्तिः
कस्य
कयोः
केषाम्
सप्तमी विभक्तिः
कस्मिन्
कयोः
केषु


**********************************************

।। धातुरूपाणि ।।

पठ् = पढना (लोट् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
पठतु
पठताम्
पठन्तु
मध्यम–पुरुषः
पठ
पठतम्
पठत
उत्त–पुरुषः
पठानि
पठाव
पठाम

भू = होना (लोट् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
भवतु
भवताम्
भवन्तु
मध्यम–पुरुषः
भव
भवतम्
भवत
उत्त–पुरुषः
भवानि
भवाव
भवाम

लिख् = लिखना (लोट् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
लिखतु
लिखताम्
लिखन्तु
मध्यम–पुरुषः
लिख
लिखतम्
लिखत
उत्त–पुरुषः
लिखानि
लिखाव
लिखाम

चल् = चलना (लोट् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
चलतु
चलताम्
चलन्तु
मध्यम–पुरुषः
चल
चलतम्
चलत
उत्त–पुरुषः
चलानि
चलाव
चलाम

वद् = बोलना (लोट् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
वदतु
वदताम्
वदन्तु
मध्यम–पुरुषः
वद
वदतम्
वदत
उत्त–पुरुषः
वदानि
वदाव
वदाम

हस् = हँसना (लोट् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
हसतु
हसताम्
हसन्तु
मध्यम–पुरुषः
हस
हसतम्
हसत
उत्त–पुरुषः
हसानि
हसाव
हसाम

धाव् = दौड़ना (लोट् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
धावतु
धावताम्
धावन्तु
मध्यम–पुरुषः
धाव
धावतम्
धावत
उत्त–पुरुषः
धावानि
धावाव
धावाम

गम् = जाना (लोट् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
गच्छतु
गच्छताम्
गच्छन्तु
मध्यम–पुरुषः
गच्छ
गच्छतम्
गच्छत
उत्त–पुरुषः
गच्छानि
गच्छाव
गच्छाम

पा = पीना (लोट् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
पिबतु
पिबताम्
पिबन्तु
मध्यम–पुरुषः
पिब
पिबतम्
पिबत
उत्त–पुरुषः
पिबानि
पिबाव
पिबाम


***********************************

पठ् = पढना (लङ् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
अपठत्
अपठताम्
अपठन्
मध्यम–पुरुषः
अपठः
अपठतम्
अपठत
उत्त–पुरुषः
अपठम्
अपठाव
अपठाम

भू = होना (लङ् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
अभवत्
अभवताम्
अभवन्
मध्यम–पुरुषः
अभवः
अभवतम्
अभवत
उत्त–पुरुषः
अभवम्
अभवाव
अभवाम

लिख् = लिखना (लङ् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
अलिखत्
अलिखताम्
अलिखन्
मध्यम–पुरुषः
अलिखः
अलिखतम्
अलिखत
उत्त–पुरुषः
अलिखम्
अलिखाव
अलिखाम

चल् = चलना (लङ् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
अचलत्
अचलताम्
अचलन्
मध्यम–पुरुषः
अचलः
अचलतम्
अचलत
उत्त–पुरुषः
अचलम्
अचलाव
अचलाम

वद् = बोलना (लङ् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
अवदत्
अवदताम्
अवदन्
मध्यम–पुरुषः
अवदः
अवदतम्
अवदत
उत्त–पुरुषः
अवदम्
अवदाव
अवदाम

हस् = हँसना (लङ् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
अहसत्
अहसताम्
अहसन्
मध्यम–पुरुषः
अहसः
अहसतम्
अहसत
उत्त–पुरुषः
अहसम्
अहसाव
अहसाम

धाव् = दौड़ना (लङ् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
अधावत्
अधावताम्
अधावन्
मध्यम–पुरुषः
अधावः
अधावतम्
अधावत
उत्त–पुरुषः
अधावम्
अधावाव
अधावाम

गम् = जाना (लङ् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
अगच्छत्
अगच्छताम्
अगच्छन्
मध्यम–पुरुषः
अगच्छः
अगच्छतम्
अगच्छत
उत्त–पुरुषः
अगच्छम्
अगच्छाव
अगच्छाम

पा = पीना (लङ् लकारः)
वचनानि 
पुरुषाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम–पुरुषः
अपिबत्
अपिबताम्
अपिबन्
मध्यम–पुरुषः
अपिबः
अपिबतम्
अपिबत
उत्त–पुरुषः
अपिबम्
अपिबाव
अपिबाम