Sunday, November 26, 2017
Wednesday, November 22, 2017
Wednesday, November 15, 2017
Saturday, November 11, 2017
Friday, November 10, 2017
Monday, August 28, 2017
Thursday, July 20, 2017
Sunday, February 12, 2017
Syllabus & Study Material_VIII_SA2_Sanskrit_(2016-17) For DAV Public Schools, Bharat
॥
संकलनात्मक-मूल्याङ्कनम्-2-पाठ्यक्रमः
(SA2 Syllabus) ॥
कक्षा
– अष्टमी विषयः – संस्कृतम्
v सुरभिः
(पाठ्यपुस्तकम्)
पाठः
- 7. क्षमस्व महर्षे
! क्षमस्व
पाठः
- 8. अविश्वस्ते न विश्वसेत्
पाठः
- 9. गुणाः पूजास्थानं गुणिषु
पाठः
- 10. वचने का दरिद्रता
पाठः
- 11. हितं मनोहारि च दुर्लभं वचः
पाठः
- 12. स्वाध्यायात् मा प्रमदः
v व्याकरणम्
·
सन्धिः - वृद्धिः,
यण्
·
शब्दरूपाणि - मुनि, मति,
साधु, मातृ,
पितृ, विद्वस्
सर्वनामशब्दाः - तत्,
एतत्, इदम्
(त्रिषु लिङ्गेषु)
·
संख्या - 51-100
संख्या – 1-4 (त्रिषु लिङ्गेषु –– प्रथमा विभक्तौ)
·
अव्ययानि - पुरा,
ऋते, विना,
नमः, एव,
नीचैः, उच्चैः,
अधुना,
श्वः, ह्यः
·
उपपद–विभक्तयः - चतुर्थी,
पञ्चमी, षष्ठी,
सप्तमी (रुच्, दा,
नमः, स्वस्ति,
बहिः, पृथक्,
ऋते,
उपरि, पुरतः, पृष्ठतः,
अधः, स्निह्, विश्वस्)
·
धातुरूपाणि – (परस्मैपदिनः)
- वद्, नम्, त्यज्,
रच्, लिख्,
पा, कृ
(लट्–लृट्–लोट्–लङ्–विधिलिङ्–लकारेषु)
(आत्मनेपदिनः) - सेव्,
लभ्, शुभ्,
रुच् (लङ् लकारे)
·
प्रत्ययाः - तुमुन्,
क्त, क्तवतु
·
उपसर्गाः - दुस्,
नि, निस्,
प्र, प्रति,
परि, वि,
सम्
·
समासः - अव्ययीभावः,
द्वन्द्वः
·
अपठित–गद्यांशः
·
चित्र-वर्णनम्
(चित्राधृत–वाक्यरचना)
·
पत्र-लेखनम्
उदाहरण -
इ/ई + असमान स्वर (अ, उ, ए आदि) = य्
__________________________________
__________________________________
॥
संकलनात्मक-मूल्याङ्कनम्-2-पाठ्यसामग्री
॥
॥
(SA2–Study Material)
॥
कक्षा
– अष्टमी विषयः
– संस्कृतम्
।। वृद्धि–सन्धिः ।।
नियम -
अ/आ के बाद ए/ऐ
आने पर दोनों के स्थान पर ‘ऐ’,
अ/आ के बाद ओ/औ
आने पर दोनों के स्थान पर ‘औ’
तथा
अकारान्त/आकारान्त उपसर्ग के बाद ऋ आने पर दोनों के स्थान पर ‘आर्’ हो जाता है।
उदाहरण -
अ/आ + ए/ऐ = ऐ
एक + एकम् = एकैकम्
परम + ऐश्वर्यम् = परमैश्वर्यम्
सदा + एव = सदैव
जनता + ऐक्यम् = जनतैक्यम्
अ/आ + ओ/औ = औ
जल + ओघः = जलौघः
वन + औषधिः = वनौषधिः
महा + ओषधम् = महौषधम्
महा + औदार्यम् = महौदार्यम्
अ/आ (अकारान्त/आकारान्त उपसर्ग) + ऋ = आर्
उप + ऋच्छति = उपार्च्छति
प्र + ऋणम् = प्रार्णम्
__________________________________
__________________________________
।। यण्–सन्धिः ।।
नियम
-
यदि ‘इक्’ ( इ/ई, उ/ऊ, ऋ/ऋॄ तथा लृ) के बाद असमान/भिन्न स्वर हों, तो उन्हें ‘यण्’ (य्, व्, र् तथा ल्) आदेश हो जाता है।
विवरणिका
-
इ/ई + असमान स्वर (अ, उ, ए आदि) = य्
उ/ऊ + असमान स्वर (अ, इ, ए आदि) = व्
ऋ/ऋॄ + असमान स्वर (अ, उ, ए आदि) = र्
लृ + असमान स्वर (अ, उ, ए आदि) = ल्
उदाहरण -
इ/ई + असमान स्वर (अ, उ, ए आदि) = य्
यदि + अपि = यद्यपि
इति + आदिः = इत्यादिः
प्रति + एकम् = प्रत्येकम्
सुधी + उपास्यः = सुध्युपास्यः
उ/ऊ
+ असमान
स्वर (अ, इ, ए आदि) = व्
मधु + अरिः = मध्वरिः
सु + आगतम् = स्वागतम्
गुरु + आदेशः = गुर्वादेशः
वधू + आगमनम् = वध्वागमनम्
ऋ/ ऋॄ + असमान स्वर (अ,
उ, ए आदि) = र्
मातृ + अंशः = मात्रंशः
पितृ + आदेशः = पित्रादेशः
लृ + असमान स्वर (अ,
उ, ए आदि) = ल्
लृ + आकारः = लाकारः
लृ + आकृतिः = लाकृतिः
__________________________________
__________________________________
Syllabus & Study Material_VII_SA2_Sanskrit_(2016-17) For DAV Public Schools, Bharat
॥
संकलनात्मक-मूल्याङ्कनम्-2-पाठ्यक्रमः
(SA2 Syllabus) ॥
कक्षा
– सप्तमी विषयः – संस्कृतम्
v सुरभिः (पाठ्यपुस्तकम्)
पाठः - 7.
बुद्धिः एव उत्तमा
पाठः
- 8.
अविवेकः परमापदां पदम्
पाठः
- 9.
बुद्धिमान् गोपालकः
पाठः
- 10.
मधुरवचनानि
v व्याकरणम्
o
शब्दरूपाणि
- मुनि,
मति, बाल, माला, फल, छात्र
सर्वनामशब्दाः - किम् (त्रिषु लिङ्गेषु), अस्मद्, युष्मद्
o
धातुरूपाणि - पठ्, भू,
लिख्, चल्, गम्, अस्,
वद्, हस्, पा, दृश्
(लोट्–लङ्–लकारयोः )
o
संख्या - 51-75
o
सन्धिः – गुणः, दीर्घः
o
प्रत्ययः – तुमुन्, क्त्वा, ल्यप्
o
अव्ययानि - धिक्, कुत्र,
ह्यः, अद्य, श्वः, ऋते,
अधुना, एव, सर्वत्र
o
उपसर्गाः - उप, उत्,
अनु, निस्, अव, परि
o
उपपद–विभक्तिः - पञ्चमी, षष्ठी, सप्तमी (बहिः, ऋते, उपरि,
अधः, स्निह्) – केवलं विभक्तिमेलनम्
o काल-विचारः
o अपठित-गद्यांशः
___________________________________
___________________________________
Subscribe to:
Posts (Atom)